Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यम
OTAS
उत्तरा० अथ उच्छ्रितेन-उपधृतेन छत्रेण चामराभ्यां च शोभितः, दशार्हचक्रेण च-यदुसमूहेन च ॥११॥ ७९३ ॥
रथनेमीअवचूर्णिः चउरंगिणीए सेणाए, रइयाए जहकमं । तुडियाणं सन्निनाएणं, दिवेणं गगणं फुसे ।। ७९४ ।।
ध्ययनम् ॥१७७॥ | चतुरंगिन्या-हस्त्यश्वपदातिरथरूपाङ्गचतुष्टयान्वितया सेनया रचितया-न्यस्तया यथाक्रम-यथापरिपाटि तूर्याणां-मृदङ्गपट
२२ हादीनां सन्निनादेन, समो भृशार्थत्वादतिगाढध्वनिना दिव्येन-प्रधानेन, देवागमनस्यापि तदा सम्भवात् , देवलोकोद्भवेन वा, आर्षत्वात् गगनस्पृशा-अतिप्रबलतया नभोऽङ्गणव्यापिना, उपलक्षित इति गम्यम् ॥ १२ ॥ ७९४ ॥ एयारिसीइ इड्डीए, जुइए उत्तिमाइ य । नियगाओ भवणाओ, निजाओ वहिपुंगवो ७१९ ॥
तत्र निरुद्ध
X प्रणिनां एतादृश्यानन्तराभिहितरूपया ऋद्ध्या-विभूत्या, उत्तरत्र चशब्दस्येह योगाद् द्युत्या च-दीप्त्या, चोत्तमया उपलक्षितः
दर्शनम् Xसन्निजकाद्भवनात् निर्यातो-निष्क्रान्तः, वृष्णिपुङ्गवो-यादवप्रधानो भगवानरिष्ठनेमिरित्यर्थः ॥ १३ ॥ ७९५ ॥ * अह सो तत्थ निजतो, दिस्स पाणे भयदुए । वाडेहिं पंजरेहिं च, संनि( बद्ध पा० )रुद्धे सुदुक्खिए ॥ ७९६ ॥ । ततश्चासौ क्रमेण गच्छन् प्राप्तो विवाहमण्डपासन्नदेशं, अथानन्तरं स तत्र निर्यन्-अधिकं गच्छन् दृष्ट्या प्राणान्-प्राणिनो
rol॥ १७७॥ मृगलावकादीन भयद्रुतान्-भयत्रस्तान् वाटैरिति वाटकैः-वृतिवरण्डकादिपरिक्षिप्तदेशरूपैः पञ्जरैश्च-बन्धनविशेषैः सन्निरुद्धान्गाढं नियन्त्रितान् , अत एव सुदुःखितान् ॥ १४ ॥ ७९६ ॥
जीवियंतं तु संपत्ते, मंसट्ठा भक्खियवए । पासित्ता से महापण्णे, सारहिं इणमब्बवी ।। ७९७ ॥
BXOXOX
Jain Education
For Privale & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408