Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 369
________________ सुशीला, चारु प्रेक्षितुं-अवलोकितुं शीलमस्याः सा चारुप्रेक्षिणी, नाधोदृष्टितादिदोषदुष्टा इत्यर्थः, विशेषेण द्योतते-दीप्यत | इति विद्युत् सा चासौ सौदामिनी च-तद्वत् प्रभा यस्याः सा विद्युत्सौदामिनीप्रभा॥७॥ ७८९ ॥ अथ याञ्चानन्तरमाह अहाह जणओ तीसे, वासुदेवं महड्डियं । इहागच्छउ कुमरो, जा से कन्नं ददामहं ।। ७९० ॥ जनकस्तस्या राजीमत्याः, इहागच्छतु, सुब्व्यत्ययात् येन तस्मै ददामि-विधिनोपढौकयाम्यहम् ॥८॥७९० ॥ एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्नेन च क्रौष्टिक्यादिष्टे विवाहलग्ने यदभूत्तदाह सहोसहीहिं पहविहो, कयकोऊयमंगलो। दिवजुयलपरिहिओ, आभरणेहिं विभूसिओ॥ ७९१ ॥ सर्वोपधिभिः-जयाविजयर्द्धिवृद्ध्यादिभिः स्वपितः-अभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र कौतुकानि-ललाटमुशलस्पर्शनादीनि मङ्गलानि-दध्यक्षतर्वाचन्दनवन्दनादीनि, सूत्रत्वात्परिहितं दिव्यं युगलमिति प्रस्तावाद्दष्ययुगलं येन स परिहितदिव्ययुगलः ॥९॥ ७९१॥ मत्तं च गंधहत्थि च, वासुदेवस्स जिट्ठयं । आरुढो सोहई अहियं, सिरे चूडामणी जहा ॥ ७९२॥ वासुदेवस्य सम्बन्धिनमिति गम्यं, ज्येष्ठमेव ज्येष्ठकमिति प्रशस्यं वृद्धं वा गुणः, पट्टहस्तिनमित्यर्थः, शोभते इति वर्तमान| निर्देशस्तत्कालापेक्षया, शिरसि चूडामणि-शिरोऽलङ्काररत्नं यथा ॥ १०॥ ७९२ ॥ अह ऊसिएण छत्तण, चामराहि य सोहिओ। दसारचक्केण तओ, सबओ परिवारिए ॥ ७९३ ॥ XXXXXXXXXXXXX विवाहार्थोपक्रमः Jain Education For Privale & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408