SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ समुद्रपालीयम ध्ययनम् उत्तरा० सन्नुपैति-प्राप्नोति, तत्कालापेक्षया च वर्तमाननिर्देशः, अनुशासनपक्षे तु न चापि पूजां गहां च प्रति सजेत्-सङ्गं कुर्यात् , स || अवचूर्णिः इति स एवमात्मानुशासनक ऋजुभावं प्रतिपद्य, शेषं सर्वे प्राग्वत् ॥ २० ॥ ७७८ ॥ ॥१७४॥ खा ततः स तदा कीदृशः किं करोतीत्याहअरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्टपएहिं चिट्ठई, छिन्नसोए अममो अकिंचणे ॥७७९॥ अरतिरती संयमासंयमविषये सहते, न ताभ्यां बाध्यत इति अरतिरतिसहः, प्रक्षीणसंस्तवः संस्तवाहीणो वा, संस्तवश्च पूर्व*पश्चात्परिचयरूपो वचनसंवासरूपो वा गृहिभिः सह, प्रधानः-सर्वसंयमो मुक्तिहेतुत्वात् स यस्यास्त्यसौ प्रधानवान्, परमः प्रधानोऽर्थः-पुरुषार्थो वा अनयोः कर्मधारये परमार्थो-मोक्षस्तस्य सम्पद्यते-गम्यते यैस्तानि पदानि-सम्यग्दर्शनादीनि सुव्यत्ययात्तेषु परमार्थपदेषु तिष्ठति अविराधकतया असौ छिन्नशोकः अममः अकिंचनः, इह संयमविशेषाणामानन्त्यात्तदभिधायि| पदानां पुनः पुनर्वचनेऽपि न पौनरुत्यम् ॥ २१ ॥ ७७९ ॥ तथा विवित्तलयणाई भइज ताई, निरोवलेवाइं असंथडाई। इसीहिं चिन्नाई महायसेहिं, कारण फासिज्ज परीसहाई ॥ ७८० ॥ विविक्तलयनानि स्यादिरहितोपाश्रयरूपाणि, अत एव निरुपलेपानि-अभिष्वङ्गरूपोपलेपवर्जितानि भावतो, द्रब्यतस्तु तदर्थ अरतिरतिसह्नता oxxxfototoXXX KokoKOKOKe-KOK ॥१७४॥ Jain Education Indian For Private & Personal use only Mainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy