SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ w नोपलिप्तानि, असंस्कृतानि-बीजादिमिरव्याप्तानि, अत एव च निर्दोषतया ऋषिभिश्चीर्णानि-आसेवितानि महायशोभिः, अस्पृशत्-सोढवान् परीषहान् , तिब्यत्ययात् स्पर्शते वा, पुनः परीषहस्पर्शनाभिधानमतिशयख्यापनार्थम् ॥ २२॥ ७८० ॥ ततोऽपि स कीदृगभूदित्याह सो णाण( सण्णाण पा०)नाणोवगए महेसी, अणुत्तरं चरियं धम्मसंचयं । अ(गु पा० )णुत्तरेनाणधरे जसंसी, ओभासई सूरिए वतलिक्खे ॥ ७८१ ॥ स समुद्रपालनामा मुनिः ज्ञानमिह श्रुतज्ञानं तेन ज्ञानं-अवगमः प्रक्रमात् यथावक्रियाकलापस्य तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः चरित्वा-आसेव्य धर्मसञ्चयं-क्षान्त्यादियतिधर्मसमूह, एकारस्यालाक्षणिकत्वाद्, अनुत्तरज्ञानं केवलाख्यं तद् धारयतीत्यनुत्तरज्ञानधरः, अत एव यशस्वीव भासति-प्रकाशते सूर्यवत्, अन्तरिक्षे यथा ब्योनि सूर्योऽवभासते तथा असावुत्पन्नकेवलः ॥ २३ ॥ ७८१॥ सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाह दुविहं खवेऊण य पुनपावं, निरंग( ज पा०)णे सवओ विप्पमुक्के । तरित्ता समुहं व महाभवोहं, समुद्दपाले अपुणागमं गए।७८२॥ त्तिबेमि ॥ ॥ समुद्दपालिज्जं ॥२१॥ समुद्रपालमुनेः केवलम् उत्तरा०३० -X Jain Education a l For Privale & Personal use only KOainelibrary.org K X
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy