________________
w
नोपलिप्तानि, असंस्कृतानि-बीजादिमिरव्याप्तानि, अत एव च निर्दोषतया ऋषिभिश्चीर्णानि-आसेवितानि महायशोभिः, अस्पृशत्-सोढवान् परीषहान् , तिब्यत्ययात् स्पर्शते वा, पुनः परीषहस्पर्शनाभिधानमतिशयख्यापनार्थम् ॥ २२॥ ७८० ॥ ततोऽपि स कीदृगभूदित्याह
सो णाण( सण्णाण पा०)नाणोवगए महेसी, अणुत्तरं चरियं धम्मसंचयं ।
अ(गु पा० )णुत्तरेनाणधरे जसंसी, ओभासई सूरिए वतलिक्खे ॥ ७८१ ॥ स समुद्रपालनामा मुनिः ज्ञानमिह श्रुतज्ञानं तेन ज्ञानं-अवगमः प्रक्रमात् यथावक्रियाकलापस्य तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः चरित्वा-आसेव्य धर्मसञ्चयं-क्षान्त्यादियतिधर्मसमूह, एकारस्यालाक्षणिकत्वाद्, अनुत्तरज्ञानं केवलाख्यं तद् धारयतीत्यनुत्तरज्ञानधरः, अत एव यशस्वीव भासति-प्रकाशते सूर्यवत्, अन्तरिक्षे यथा ब्योनि सूर्योऽवभासते तथा असावुत्पन्नकेवलः ॥ २३ ॥ ७८१॥ सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाह
दुविहं खवेऊण य पुनपावं, निरंग( ज पा०)णे सवओ विप्पमुक्के । तरित्ता समुहं व महाभवोहं, समुद्दपाले अपुणागमं गए।७८२॥ त्तिबेमि ॥
॥ समुद्दपालिज्जं ॥२१॥
समुद्रपालमुनेः
केवलम्
उत्तरा०३०
-X
Jain Education
a
l
For Privale & Personal use only
KOainelibrary.org
K
X