SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ द्विविध-द्विभेदं घातिकर्मभवोपग्राहिभेदेन पुण्यपाप-शुभाशुभप्रकृतिरूपं, अङ्गेर्गत्यर्थत्वात् निरङ्गणः-प्रस्तावात् संयमं प्रति समुद्रअवचूर्णि:1XI निश्चलः, शैलेश्यवस्थाप्राप्त इत्यर्थः, अत एव सर्वतो बाह्यादान्तराच्च प्रक्रमात् अभिष्वगहेतोर्विप्रमुक्तः, तीर्थ्या-उल्लङ्घय समुद्र-II पालीयममिवातिदुस्तरतया महांश्चासौ भवौघश्च-देवादिभवसमूहस्तं, अपुनरागमा गति-मुक्तिमित्यर्थः ॥ २४ ॥ ७८२ ॥ ध्ययनम् ॥१७५॥ २१ ॥ इति समुद्रपालीयाध्ययनावचूरिः॥ २१ ॥ मुनेर्मुक्ति गमनम् *OXOXOXOXOXOXOXOXOKG ॥ इति श्रीउत्तराध्ययने एकविंशस्य समुद्रपालीया ध्ययनस्य अवचूरिः समाप्ता ॥ IKEKO-Ko-KO-Ko-Ko-KOKAROKAR ॥१७५॥ Jain Education For Privale & Personal use only air library og
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy