________________
॥ अथ द्वाविंशं रथनेमीयमध्ययनम् ॥
अनन्तराध्ययने विविक्तचर्योक्ता, सा च चरणे धृतिमतैव शक्यते कर्तुमतो रथनेमिवच्चरणं, तत्र कथञ्चिदुत्पन्नविश्रोतसि. केनापि धृतिश्चाधेयेत्यनेनोच्यते (१०५०)
सोरियपुरंमि नयरे, आसि राया महड्डिए । वसुदेवत्ति नामेणं, रायलक्खणसंजुए ॥ ७८३ ॥ ___ सोरिअ इत्यादिषोडश गाथाः सुगमा एव, नवरं राजलक्षणानि-चक्रस्वस्तिकाङ्कुशादीनि त्यागसत्यशौर्यादीनि वा तैः
रथनेमिसंयुक्तो-युक्तो राजलक्षणसंयुतः, अत एव राजेत्युक्तम् ॥१॥ ७८३॥
Xवक्तव्यतायां तस्स भजा दुवे आसि, रोहिणी देवइ तहा । तासिं दुण्हंपि दो पुत्ता, इट्ठा (जे) रामकेशवा ॥ ७८४ ॥
पूर्व समुद्र
विजयादितस्य-वसुदेवस्य भार्ये द्वे अभूतां, तयो रोहिणीदेवक्योः द्वौ पुत्रौ इष्टौ-वल्लभी, अभूतामितीहापि योज्यते, इह रथनेमि
चरित्रम् वक्तव्यतायां कस्य तीर्थे जातः? इति संशयापनोदाय पूर्व भगवच्चरित्रमाह, तत्रापि तद्विवाहादिषूपयोगिनां केशवादीनां पूर्वोत्पनत्वेन तेषां प्रथममभिधानमिति भावनीयम् ॥ २॥ ७८४ ॥
सोरियपुरंमि नयरे, आसि राया महडिए । समुद्दविजए नामं, रायलक्खणसंजुए ॥ ७८५ ॥ थ पुनः सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थ, इह च राजलक्षणानि-छत्रचामरसिंहासनादीनि अपि गृह्यन्ते ॥ ३ ॥ ७८५॥
an
For Private & Personal use only
inbrary.org