________________
XOXOXOXOXOXOXOXOXOXOXOXOX
वेदनातॊऽपि न कर्करायितकारी, अनेन च पूर्वसूत्रोक्त एवार्थो विस्पष्टार्थमन्वयेनोक्तः, एवंविधश्च रजांसीव रजांसि-जीवमालिन्यहेतुतया कर्माणि अक्षिपत्-परीषहसहनादिभिः क्षिप्तवान् , आत्मानुशासनपक्षे तु शीतादिआतन्कान्ता विविधाः स्पृशन्तिउपतापयन्ति, देहं भवत इति गम्यं, अकुकूर्जस्तत्र विसहेत, एवंविधश्च रजांसि क्षिपयेत् पुराकृतानि, शेषं प्राग्वत् ॥१८॥७७६॥
पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं वियक्खणे ।
मेरुव वारण अकंपमाणे, परीसहे आयगुत्ते सहिजा ॥ ७७७ ॥ प्रहाय-प्रकर्षेण त्यक्त्वा, मोहं च-मिथ्यात्वहास्यादिरूपं अज्ञानं वा, आत्मना गुप्तः-आत्मगुप्तः कूर्मवत् संकुचितसर्वागः सन् , असहत परीषहानिति सम्बन्धः, अनुशासनपक्षे तु सहेत परीषहान् , अनेन परीषहसहनोपाय उक्तः ॥ १९॥ ७७७॥ किंच
अणुन्नए नावणए महेसी, न यावि पूर्य गरिहं च संजए।
से उजुभावं पडिवज संजए, निवाणमग्गं विरए उवेइ ।। ७७८ ॥ अनुन्नतो नावनतः महर्षिः, न चापि पूजां गहां च प्रतीति शेषः, असजत्-सङ्गं कृतवान् , तत्र चानुन्नतत्वं अनवनतत्वं च | हेत्, भावत उन्नतो हि पूजां प्रति अवनतश्च गहाँ प्रति सङ्गं कुर्यात् न त्वन्यथेतिभावः, पूर्वत्रापि रुचेनिषेधः उक्तः, इह च सङ्गस्येति पूर्वस्मात् विशेषः, स एवंगुणः, ऋजुभावं-आजवं प्रतिपद्य-अङ्गीकृत्य संयतः निर्वाणमार्ग-सम्यग्दर्शनादिरूपं विरतः
परीषहे मेरुवन्निप्रकम्पता
JainEducational
For Private & Personal use only
F
i nelibrary.org