Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तरा
अवचूर्णिः ॥१६९॥
महानिग्रन्थीयमध्ययनम् २०
XXXXX6X6X6X63-640
04-0XE
तव खोरेवार्थत्वात् सुलब्धमेव, लाभा-वर्णरूपाद्यवाप्तिरूपाः धर्मविशेषोपलम्भात्मका वा, सुलब्धाश्च, उत्तरोत्तरगुणप्रकर्षहेतुत्वात् , यूयं सनाथाश्च सबान्धवाश्च तत्त्वत इति गम्यं, यत्-यस्मात् मे इति भवन्तः इह जिनोत्तममार्गस्थितत्वं सुलब्ध- नरजन्मत्वादौ हेतुः॥ ५५ ॥ ७५३ ॥
तंसि नाहो अणाहाणं, सवभूयाण संजया! । खामेमि ते महाभाग!, इच्छामि अणुसासिउं॥ ७५४ ॥ तंसीति पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तरार्द्धन तु क्षामणोपसम्पन्नते दर्शिते, इह तु 'ते' इति सुब्व्यत्ययात्त्वां अनुशासयितुं आत्मानं भवतेति गम्यते ॥५६॥ ७५४ ॥
पुच्छिऊण मए तुम्भं, झाणविग्यो य जंकओ। निमंतिया य भोगेहिं, तं सत्वं मरिसेहि मे ॥ ७६५ ।। पृष्ट्वा 'कथं त्वं प्रथमवयसि प्रवजित' इत्यादि, निमन्त्रितश्च भोगैर्यदिति सम्बन्धः ॥ ५७ ॥ ७५५ ॥ सकलाध्ययनार्थोपसंहारमाह
एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए । सओरोहो य सपरियणो [ सबंधवो य], धम्माणुरत्तो विमलेण चेयसा ॥ ७५६ ॥ गाथात्रय, राजा चासौ सिंहश्चातिपराक्रमवत्तया राजसिंहः, अनगारश्चासौ सिंहश्च कर्ममृगान् प्रत्यतिदारुणत्वात् अनगारसिंहस्तं, परमया भक्त्या सावरोधः-सान्तःपुरः सपरिजनः-सपरिवारः, विमलेन-विगतमिथ्यात्वमलेन चेतसोपलक्षितः ॥५८॥७५६॥
ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहियो । ७५७ ॥
श्रेणिकस्य महानिर्यन्यताश्रवणे मार्गप्राप्तिः
Jain Education
For Privale & Personal use only
djainelibrary.org

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408