SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उत्तरा अवचूर्णिः ॥१६९॥ महानिग्रन्थीयमध्ययनम् २० XXXXX6X6X6X63-640 04-0XE तव खोरेवार्थत्वात् सुलब्धमेव, लाभा-वर्णरूपाद्यवाप्तिरूपाः धर्मविशेषोपलम्भात्मका वा, सुलब्धाश्च, उत्तरोत्तरगुणप्रकर्षहेतुत्वात् , यूयं सनाथाश्च सबान्धवाश्च तत्त्वत इति गम्यं, यत्-यस्मात् मे इति भवन्तः इह जिनोत्तममार्गस्थितत्वं सुलब्ध- नरजन्मत्वादौ हेतुः॥ ५५ ॥ ७५३ ॥ तंसि नाहो अणाहाणं, सवभूयाण संजया! । खामेमि ते महाभाग!, इच्छामि अणुसासिउं॥ ७५४ ॥ तंसीति पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तरार्द्धन तु क्षामणोपसम्पन्नते दर्शिते, इह तु 'ते' इति सुब्व्यत्ययात्त्वां अनुशासयितुं आत्मानं भवतेति गम्यते ॥५६॥ ७५४ ॥ पुच्छिऊण मए तुम्भं, झाणविग्यो य जंकओ। निमंतिया य भोगेहिं, तं सत्वं मरिसेहि मे ॥ ७६५ ।। पृष्ट्वा 'कथं त्वं प्रथमवयसि प्रवजित' इत्यादि, निमन्त्रितश्च भोगैर्यदिति सम्बन्धः ॥ ५७ ॥ ७५५ ॥ सकलाध्ययनार्थोपसंहारमाह एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए । सओरोहो य सपरियणो [ सबंधवो य], धम्माणुरत्तो विमलेण चेयसा ॥ ७५६ ॥ गाथात्रय, राजा चासौ सिंहश्चातिपराक्रमवत्तया राजसिंहः, अनगारश्चासौ सिंहश्च कर्ममृगान् प्रत्यतिदारुणत्वात् अनगारसिंहस्तं, परमया भक्त्या सावरोधः-सान्तःपुरः सपरिजनः-सपरिवारः, विमलेन-विगतमिथ्यात्वमलेन चेतसोपलक्षितः ॥५८॥७५६॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहियो । ७५७ ॥ श्रेणिकस्य महानिर्यन्यताश्रवणे मार्गप्राप्तिः Jain Education For Privale & Personal use only djainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy