________________
XOXOXOXOXOXOXOXOXOXOXOXOXद्ध
उच्छुसिता इवोच्छसिता-उद्भिन्ना रोमकूपाः-रोमरन्ध्राणि यस्यासौ उच्छ्रसितरोमकूपः, अतियातो-गतः स्वस्थानमिति गम्यम् ॥ ५९॥ ७५७॥ मुनिवक्तव्यतामाह
इयरोऽवि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य। विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहु ॥ ७५८ ॥ त्तिबेमि ॥
॥महानियंठिज्जं ॥२०॥ इतरोऽपि मुनिः सोऽपि विहग इव-पक्षीव विप्रमुक्तः क्वचिदपि प्रतिबन्धविरहितो विहरति, तत्कालापेक्षया, वसुधां-पृथ्वीं विगतमोहः, शेष स्पष्टम् ॥ ६० ॥ ७५८ ॥
इति महानिर्ग्रन्थीयाध्ययनावचूरिः ॥ २० ॥
॥ इति श्रीउत्तराध्ययने विंशतितमस्य महानिर्ग्रन्थी-1
याध्ययनस्य अवचूरिः समाप्ता ॥
*मुनेः पक्षीव
बिहरणम
JainEducation
For Private & Personal use only