SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXOXOXOXOXOXOXद्ध उच्छुसिता इवोच्छसिता-उद्भिन्ना रोमकूपाः-रोमरन्ध्राणि यस्यासौ उच्छ्रसितरोमकूपः, अतियातो-गतः स्वस्थानमिति गम्यम् ॥ ५९॥ ७५७॥ मुनिवक्तव्यतामाह इयरोऽवि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य। विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहु ॥ ७५८ ॥ त्तिबेमि ॥ ॥महानियंठिज्जं ॥२०॥ इतरोऽपि मुनिः सोऽपि विहग इव-पक्षीव विप्रमुक्तः क्वचिदपि प्रतिबन्धविरहितो विहरति, तत्कालापेक्षया, वसुधां-पृथ्वीं विगतमोहः, शेष स्पष्टम् ॥ ६० ॥ ७५८ ॥ इति महानिर्ग्रन्थीयाध्ययनावचूरिः ॥ २० ॥ ॥ इति श्रीउत्तराध्ययने विंशतितमस्य महानिर्ग्रन्थी-1 याध्ययनस्य अवचूरिः समाप्ता ॥ *मुनेः पक्षीव बिहरणम JainEducation For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy