SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ समुद्र पालीयमध्ययनम् २१ उत्तरा० अथ एकविंशं समुद्रपालीयमध्ययनम् । अवचूर्णिःIX ---- - - - ॥१७॥ अनन्तराध्ययने अनाथत्वमनेकधोक्तं, इह तु तदालोचनाद् विविक्तचर्ययैव चरितव्यमित्यभिप्रायेण सैवोच्यते, अस्य च समुद्रपालीयमिति नाम, इदमुत्तरं चाध्ययनं प्रायः सोपस्कारतया व्याख्यास्यते चंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवओ, सीसो सो उ महप्पणो ॥ ७५९ ॥ चंपाए इत्यादि गाथाः १० प्रायः सुगमाः, नवरं (१०४९)-चम्पायां पालितो नाम सार्थवाहः श्रावकः आसीत्-अभूत्, वणिगेव वणिजो-वणिग्जातिः, महावीरस्य भगवतः शिष्यः, स तुर्विशेषणे महात्मनः(त्मा)-प्रशस्यात्मनः(त्मा)॥१॥७५९॥ स च कीदृगित्याह निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नयरमागए ॥ ७६० ॥ निर्ग्रन्थे-निर्ग्रन्थसम्बन्धिनि प्रवचने श्रावकः स पालितः विशेषेण कोविदः, विदितजीवादितत्त्व इत्यर्थः, पोतेन व्यवहरन्प्रवहणवाणिज्यं कुर्वन् पिहुण्डं-पिहुण्डनामकं नगरमागतः-प्राप्तः ॥२॥ ७६० ॥ पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पथिओ॥ ७६१॥ XXXoxoxoxoXXXXXX पालितस्य पिहुण्डगमनम् KeXOKOKeXOXOXeko ॥१७॥ Sain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy