SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ KOXOXOXO- XXKKokeKXXOXOX तत्र च पिहुण्डे व्यवहरते, तस्मै (इति) गम्यं, तद्गुणाकृष्टचेताः कश्चिद्वाणिजो ददाति-यच्छति दुहितरं, ऊढवांश्च तामसौ, स्थित्वा च कियन्तमपि कालं तां ससत्त्वां-आपन्नसत्त्वां, सग मित्यर्थः, प्रतिगृह्य-आदाय स्वदेशमथानन्तरं प्रस्थितः-चलितः॥३॥७६॥ * अह पालियस्स घरणी, समुदंमि पसवई । अह दारए तहिं जाए, समुद्दपालित्ति नामए ॥ ७६२ ॥ तत्र चागच्छतोऽथ पालितस्य गृहिणी समुद्रे प्रसूते-गर्भ विमुश्चति स्मेति शेषः, अथेत्युपन्यासे बालकः-सुतः तस्मिन्-प्रसवने जातः-उत्पन्नः समुद्रपाल इति नामतः ॥ ४ ॥ ७६२ ॥ खेमेण आगए चंपं, सावए वाणिए घरं । संवडई घरे तस्स, दारए से सुहोइए ॥ ७६३ ॥ । क्रमेण चागच्छन् क्षेमेन-कुशलेन आगतः चम्पां श्रावकः वाणिजः, चस्य गम्यमानत्वात् गृहं च स्वकीयं, संवर्द्धते च गृहे तस्य पालितस्य दारकः सः सुखोचितः-सुकुमारः॥५॥ ७६३ ॥ बावत्तरीकलाओ अ, सिक्खिए (क्खए पा०) नीइकोविए । जुवणेण य अप्फुण्णे (संपण्णे पा०) सुरुवे पियदसणे ।। एवं च प्राप्तः कलाग्रहणयोग्यतायां द्वासप्तति कलाश्च शिक्षितः नीतिकोविदो-न्यायाभिज्ञो जातश्च, चस्य भिन्नक्रमत्वाद् यौवनेन सम्पन्नो-युक्तश्च, अत एव सुरूपः-सुसंस्थानः, प्रियदर्शनः-सर्वस्यानन्ददाता ॥ ६ ॥ ७६४ ॥ तस्स रूववइ भजं, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥ ७६५ ॥ एवं च परिणयनयोग्यतां तस्य विज्ञाय रूपवती-विशिष्टाकृति भार्या पिता पालितः आनयति-तथाविधकुलादागमयति, समुद्रपालस्य जन्मपरिणयने Jain Education fonal For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy