________________
KOXOXOXO-
XXKKokeKXXOXOX
तत्र च पिहुण्डे व्यवहरते, तस्मै (इति) गम्यं, तद्गुणाकृष्टचेताः कश्चिद्वाणिजो ददाति-यच्छति दुहितरं, ऊढवांश्च तामसौ, स्थित्वा च कियन्तमपि कालं तां ससत्त्वां-आपन्नसत्त्वां, सग मित्यर्थः, प्रतिगृह्य-आदाय स्वदेशमथानन्तरं प्रस्थितः-चलितः॥३॥७६॥ * अह पालियस्स घरणी, समुदंमि पसवई । अह दारए तहिं जाए, समुद्दपालित्ति नामए ॥ ७६२ ॥
तत्र चागच्छतोऽथ पालितस्य गृहिणी समुद्रे प्रसूते-गर्भ विमुश्चति स्मेति शेषः, अथेत्युपन्यासे बालकः-सुतः तस्मिन्-प्रसवने जातः-उत्पन्नः समुद्रपाल इति नामतः ॥ ४ ॥ ७६२ ॥
खेमेण आगए चंपं, सावए वाणिए घरं । संवडई घरे तस्स, दारए से सुहोइए ॥ ७६३ ॥ । क्रमेण चागच्छन् क्षेमेन-कुशलेन आगतः चम्पां श्रावकः वाणिजः, चस्य गम्यमानत्वात् गृहं च स्वकीयं, संवर्द्धते च गृहे तस्य पालितस्य दारकः सः सुखोचितः-सुकुमारः॥५॥ ७६३ ॥ बावत्तरीकलाओ अ, सिक्खिए (क्खए पा०) नीइकोविए । जुवणेण य अप्फुण्णे (संपण्णे पा०) सुरुवे पियदसणे ।।
एवं च प्राप्तः कलाग्रहणयोग्यतायां द्वासप्तति कलाश्च शिक्षितः नीतिकोविदो-न्यायाभिज्ञो जातश्च, चस्य भिन्नक्रमत्वाद् यौवनेन सम्पन्नो-युक्तश्च, अत एव सुरूपः-सुसंस्थानः, प्रियदर्शनः-सर्वस्यानन्ददाता ॥ ६ ॥ ७६४ ॥
तस्स रूववइ भजं, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥ ७६५ ॥ एवं च परिणयनयोग्यतां तस्य विज्ञाय रूपवती-विशिष्टाकृति भार्या पिता पालितः आनयति-तथाविधकुलादागमयति,
समुद्रपालस्य जन्मपरिणयने
Jain Education
fonal
For Private & Personal use only
ainelibrary.org