________________
उत्तरा अवचूर्णिः
समुद्रपालीयमध्ययनम्
॥१७१॥
रूपिणी-रूपिणीनाम्नी, परिणायितश्च तामसौ, ततः प्रासादे क्रीडति-रमते तया सह रम्ये-अभिरतिहेती, देवो दोगुन्दको यथा ॥७॥ ७६५॥
अह अन्नया कयाई, पासायालोअणे ठिओ। वज्झमंडनसोभागं, वज्झं पासइ बज्झगं ॥ ७६६॥ अथान्यदा कदाचित् प्रासादालोकने-गवाक्षे स्थितः सन् वधमर्हति वध्यस्तस्य मण्डनानि-रक्तचन्दनकणवीरादीनि तैः शोभा यस्यासौ वध्यमण्डनशोभाकस्तं वयं-वधाह कञ्चन तथाविधाकार्यकारिणं पश्यति, बाह्य-पुरबहिर्वर्तिप्रदेशं गच्छतीति | बाह्यगस्तं, कोऽर्थो ?, बहिनिष्क्रामन्तं, यद्वा वध्यगं इह वध्यशब्देनोपचारात् वध्यभूमिरुक्ता ॥ ८॥ ७६६ ॥
तं पासिऊण संविग्गो, समुद्दपालो इणमब्बवी । अहो असुहाण कम्माणं, निजाणं पावगं इमं ॥ ७६७ ॥
तमिति तथाविधं वध्यं दृष्ट्वा, संवेगः-संसारवैमुख्यता मुक्त्यभिलाषस्तद्धेतुत्वात्सोऽपि संवेगस्तं समुद्रपाल इदं वक्ष्यमाणं | अब्रवीत् , यथा अशुभानां-पापकानां कर्मणामनुष्ठानानां निर्यानं-अवसानं, पापक-अशुभं, इदं प्रत्यक्षं यदसौ वराको वधार्थमित्थं नीयते इति भावः॥९॥७६७ ॥
संबुद्धो सो तहिं भयवं, परमं संवेगमागओ। आपुच्छऽम्मापियरो, पवए अणगारियं ॥ ७६८ ।। एवं च परिभावयन् सम्बुद्धः-अवगततत्तः, स समुद्रपालस्तस्मिन्नेव प्रासादालोकने भगवान्-माहात्म्यवान् परमं प्रकृष्टं S| संवेगमागतः, ततश्च आपृच्छय मातापितरौ प्रावाजीत्-प्रकर्षण गतवान् , प्रतिपन्नवानित्यर्थः, अनगारितां-दीक्षां ॥१०॥७६८॥
तस्य वध्यदर्शनेन
वैराग्यानिष्क्रमणम
॥ १७१॥
XOXO
Jain Education
M
onal
For Private & Personal Use Only
wellaneibrary.org