SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ FoxoxoxoxoxoXXXXXXX महानिर्ग्रन्थताश्रवणे आम्रवरहितः सन् क्षपयित्वा, यद्वा 'संखविआ णं'ति सङ्घपय्य-क्षयं नीत्वा उपैति-गच्छति स्थानं विपुलं च-तदनन्तानामपि तत्रावस्थितेरुत्तमं च-विपुलोत्तम, ध्रुवं-नित्यं मुक्तिमित्यर्थः॥५२॥ ७५० ॥ सर्वोपसंहारमाह एवुग्गदंतेऽवि महातवोधणे, महामुणी महापइणे महायसे । महानियंठिज्जमिणं महासुअं, से कहाए महाया वित्थरेणं ॥ ७५१ ।। एवमुक्तप्रकारेण स श्रेणिकपृष्टो मुनिरकथयत् , तत्कालापेक्षया कथयति वेति संबन्धः, उग्रः-कर्मशत्रु प्रत्युत्कटः स चासौ X| दान्तश्चोग्रदान्तः, अपिः-पूरणे, महाप्रतिज्ञा-अतिदृढीकृताभ्युपगमः, अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रथी- | यमिदं पूर्वोक्तम् ॥ ५३ ॥ ७५१ ॥ ततश्च तुट्ठो अ सेणिओ राया, इणमुदाहु कयंजली । अणाहयं जहाभूयं, सुट्ठ मे उवदंसियं ॥ ७५२ ॥ * तुट्टो इत्यादि गाथाः ४ स्पष्टा एव, नवरं तुष्टः, चः पुनरर्थः, चशब्दस्य भिन्नक्रमत्वात् , श्रेणिकः पुनरिदमाह-यथाभूतंयथावस्थितं उपदर्शितं त्वयेति शेषः॥ ५४॥ ७५२॥ तुझं सुलद्धं खु मणुस्सजम्म, लाभा सुलद्धा य तुमे महेसी!। तुन्भे सणाहा य सबंधवा य, जंभे ठिया मग्गि जिणुत्तमाणं ।। ७५३ ॥ pkoXeKOKeXOXOKekoKoKO-KO-Kod | अणिककृता प्रशंसा उत्तरा०२९ Jain Education For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy