SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ महानिग्रन्थीयमध्ययनम् २० महानिर्ग्रन्थ उत्तरा० रूपः कुररीव-पक्षिणीव निरर्थः-निष्प्रयोजनः शोको यस्याः सा परिताप-पश्चात्तापरूपमेति गच्छति, यथा चैषाऽऽमिषगृद्धानां अवचूर्णिः पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते, न च ततः कश्चित् विपत्प्रतीकारः, एवमसावपि भोगरसगृद्धः, उभयलोकानर्थप्राप्तौ, ततोऽस्य स्वपरपरित्राणासमर्थत्वेनानाथत्वमिति भावः, इति त्रयोदशगाथार्थः ॥ ५० ॥ ७४८॥ ॥१६८॥ X एतत् श्रुत्वा यत्कृत्यं तदाह सुचाण मेहावि सुभासियं इमं, अणुसासणं नाणगुणोववेयं । मग्गं कुसीलाण जहाय सवं, महानियंठाण वए पहेणं ॥ ७४९ ॥ सुगम, नवरं मेधाविन् ! सुष्ठ-शोभनप्रकारेण भाषितं इममनन्तरोक्तमनुशासनं-विषदनदोषदर्शनेनार्थावृत्त्या शिक्षणं, ज्ञानं च गुणश्च-विरतिस्ताभ्यां उपेतं-युक्तं ज्ञानगुणोपेतं मार्ग कुशीलानां हित्वा सर्व महानिर्ग्रन्थानां व्रजेस्त्वं पथा-मार्गेण M॥५१॥ ७४९॥ ततः किं फलमित्याह चरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालिया णं । निरासवे संखविया ण कम्मं, उवेइ ठाणं विलुउत्तम धुवं ॥ ७० ॥ मकारोऽलाक्षणिकः, ततश्चारित्रस्याचारः-सेवनं स एव गुणो यद्वा गुणो-ज्ञानं ततस्तेन ताभ्यां वाऽन्वितश्चारित्राचारगुणान्वितः, ततो निर्ग्रन्थमार्गगमनादनन्तरं, अनुत्तरं-प्रधानं संयम-यथाख्यातचारित्रात्मकं पालयित्वा, स निराम्रवो-हिंसाद्या मार्गे गमनता KeXOXOXOKEKO- XX ॥१६८॥ Jan Eden For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy