Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 357
________________ KOXOXOXO- XXKKokeKXXOXOX तत्र च पिहुण्डे व्यवहरते, तस्मै (इति) गम्यं, तद्गुणाकृष्टचेताः कश्चिद्वाणिजो ददाति-यच्छति दुहितरं, ऊढवांश्च तामसौ, स्थित्वा च कियन्तमपि कालं तां ससत्त्वां-आपन्नसत्त्वां, सग मित्यर्थः, प्रतिगृह्य-आदाय स्वदेशमथानन्तरं प्रस्थितः-चलितः॥३॥७६॥ * अह पालियस्स घरणी, समुदंमि पसवई । अह दारए तहिं जाए, समुद्दपालित्ति नामए ॥ ७६२ ॥ तत्र चागच्छतोऽथ पालितस्य गृहिणी समुद्रे प्रसूते-गर्भ विमुश्चति स्मेति शेषः, अथेत्युपन्यासे बालकः-सुतः तस्मिन्-प्रसवने जातः-उत्पन्नः समुद्रपाल इति नामतः ॥ ४ ॥ ७६२ ॥ खेमेण आगए चंपं, सावए वाणिए घरं । संवडई घरे तस्स, दारए से सुहोइए ॥ ७६३ ॥ । क्रमेण चागच्छन् क्षेमेन-कुशलेन आगतः चम्पां श्रावकः वाणिजः, चस्य गम्यमानत्वात् गृहं च स्वकीयं, संवर्द्धते च गृहे तस्य पालितस्य दारकः सः सुखोचितः-सुकुमारः॥५॥ ७६३ ॥ बावत्तरीकलाओ अ, सिक्खिए (क्खए पा०) नीइकोविए । जुवणेण य अप्फुण्णे (संपण्णे पा०) सुरुवे पियदसणे ।। एवं च प्राप्तः कलाग्रहणयोग्यतायां द्वासप्तति कलाश्च शिक्षितः नीतिकोविदो-न्यायाभिज्ञो जातश्च, चस्य भिन्नक्रमत्वाद् यौवनेन सम्पन्नो-युक्तश्च, अत एव सुरूपः-सुसंस्थानः, प्रियदर्शनः-सर्वस्यानन्ददाता ॥ ६ ॥ ७६४ ॥ तस्स रूववइ भजं, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥ ७६५ ॥ एवं च परिणयनयोग्यतां तस्य विज्ञाय रूपवती-विशिष्टाकृति भार्या पिता पालितः आनयति-तथाविधकुलादागमयति, समुद्रपालस्य जन्मपरिणयने Jain Education fonal For Private & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408