Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 350
________________ KOKOKOKE उत्तरा० अवचूर्णिः ॥१६७॥ KOKe KKOKEKOKe-Ko-KOKe-Ko-K कथं पुनमौनं विराध्य कथं वा नरकतिर्यग्गती संधावतीत्याह महानिउद्देसियं कीयगडं नियागं, न मुच्चई किंचि अणेसणिज्ज । ग्रन्थीयम___ अग्गीविवा सवभक्खी भवित्ता, इओ चुओ गच्छइ कह पावं ॥ ७४५ ॥ ध्ययनम् क्रीतेन-क्रयणेन कृतं क्रीतकृतं, नित्यागं-नित्यपिण्डं, अग्निरिव प्राकृतत्वादाकारः सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापमिति योगः, इतश्च्युतो गच्छति-याति कुगतिमिति शेषः ॥ ४७ ॥ ७४५ ॥ न तं अरी कंठ छित्ता करेइ, जं से करे अप्पणिया दुरप्पा । Xमहानिर्ग्रन्थसे नाहिई मचुमुहं तु पत्ते, पच्छाणुतावेण दयाविहणो ।। ७४६ ॥ यतश्चैवं दुश्चरितैरेव दुर्गतिप्राप्तिरतो न-नैव तमिति प्रस्तावादनथ, अरिः कण्ठच्छेत्ता-प्राणहर्ता करोति यमनर्थ से-तस्य o गमनता करोति, आत्मीया दुरात्मता-दुष्टाचारप्रवृत्तिरूपा, न चैनामाचरन्नपि जन्तुरत्यन्ताज्ञतया वेत्ति-तकिमुत्तरकालेऽपि न वेत्स्यतीत्याह-स दुरात्मता का ज्ञास्यति प्रक्रमात् दुरात्मतां मृत्युमुख-मरणसमयं, तुः पुनः प्राप्तः पश्चादनुतापेन-हा दुष्टु मया * अनुष्ठितमित्येवंरूपेण, दयया-संयमेन विहीनो दयाविहीनः सन् , मरणकाले हि प्रायोऽतिमन्दधर्मस्यापि धर्माभिप्रायोत्पत्ति ॥१६७॥ रित्येवमुक्तं, यतश्चैवं महानर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता तत आदित एव मूढतामपहाय परिहर्तन्या दुरात्मता इति भावः॥४८॥ ७४६॥ मार्गे Jain Educationalismonal For Privale & Personal use only atelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408