Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 347
________________ XOXOXOXOKa आउत्तया जस्स य नत्थि कावि, इरियाइ भासाइ तहेसणाए । आयाणनिक्खेवदुगंछणाए, न वीरजायं अणुजाइ मग्गं॥७३८॥ आयुक्तता-दत्तावधानता, काचित् स्वल्पापि आदाननिक्षेपयोः-उपकरणग्रहणन्यासनयोर्जुगुप्सनायाम् , इह चोच्चारादीनां | संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिस्था(ष्ठा)पना जुगुप्सनोत्का, स ईदृग् सन्किमित्याह-नवीरैर्यातं गतं वीरयातं अनुयातिअनुगच्छति, अल्पसत्त्व इति भावः, कं ? सम्यग्दर्शनादिक-मुक्तिपथम् ॥ ४० ॥ ७३८ ॥ तथा चचिरंपि से मुंडरुई भवित्ता, अथिरवए तवनियमेहि भट्ठे। चिरंपि अप्पाण किलेसइत्ता, न पारए होइ हुसंपराए।७३९॥ चिरमपि-प्रभूतकालमपि, मुण्ड एव-मुण्डन एव केशापनयनात्मनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिराणि-गृहीतमुक्ततया चलानि व्रतानि यस्येत्यस्थिरव्रतः, तपोनियमेभ्यो भ्रष्टः-च्युतः, चिरमप्यात्मानं क्लेशयित्वा-लोचादिभिबधियित्वा, आत्मनैवेति गम्यं, न पारगो-पर्यन्तगामी भवति, हुः-चाक्यालङ्कारे, भृशं पर्यटन्ति अस्मिन् जन्तव इति सम्परायः सुब्व्यत्ययात्सम्परायस्य ॥४१॥ ७३९ ॥ पुल्लेव (पोल्लार पा०) मुट्ठी जह से असारे, अयंतिते कूडकहावणे य । राढामणी वेरुलियप्पगासे, अमहग्घए होइ हु जाणएसु ॥ ७४० ॥ महानिर्ग्रन्थ मार्गे गमनता Jain Education Maletional For Privale & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408