SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOKa आउत्तया जस्स य नत्थि कावि, इरियाइ भासाइ तहेसणाए । आयाणनिक्खेवदुगंछणाए, न वीरजायं अणुजाइ मग्गं॥७३८॥ आयुक्तता-दत्तावधानता, काचित् स्वल्पापि आदाननिक्षेपयोः-उपकरणग्रहणन्यासनयोर्जुगुप्सनायाम् , इह चोच्चारादीनां | संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिस्था(ष्ठा)पना जुगुप्सनोत्का, स ईदृग् सन्किमित्याह-नवीरैर्यातं गतं वीरयातं अनुयातिअनुगच्छति, अल्पसत्त्व इति भावः, कं ? सम्यग्दर्शनादिक-मुक्तिपथम् ॥ ४० ॥ ७३८ ॥ तथा चचिरंपि से मुंडरुई भवित्ता, अथिरवए तवनियमेहि भट्ठे। चिरंपि अप्पाण किलेसइत्ता, न पारए होइ हुसंपराए।७३९॥ चिरमपि-प्रभूतकालमपि, मुण्ड एव-मुण्डन एव केशापनयनात्मनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिराणि-गृहीतमुक्ततया चलानि व्रतानि यस्येत्यस्थिरव्रतः, तपोनियमेभ्यो भ्रष्टः-च्युतः, चिरमप्यात्मानं क्लेशयित्वा-लोचादिभिबधियित्वा, आत्मनैवेति गम्यं, न पारगो-पर्यन्तगामी भवति, हुः-चाक्यालङ्कारे, भृशं पर्यटन्ति अस्मिन् जन्तव इति सम्परायः सुब्व्यत्ययात्सम्परायस्य ॥४१॥ ७३९ ॥ पुल्लेव (पोल्लार पा०) मुट्ठी जह से असारे, अयंतिते कूडकहावणे य । राढामणी वेरुलियप्पगासे, अमहग्घए होइ हु जाणएसु ॥ ७४० ॥ महानिर्ग्रन्थ मार्गे गमनता Jain Education Maletional For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy