________________
उत्तरा० अवचूर्णिः ॥१६५॥
महानिग्रन्थीयम ध्ययनम् २०
पुनरन्यथा अनाथत्वमाह
इमा हु अन्नावि अणाहया निवा!, तामेगचित्तो निहुओ सुणेहि मे।
नियंठधम्मं लहियाणवी जहा, सीयंति एगे बहुकायरा नरा ॥ ७३६ ॥ इमेत्यादिगाथात्रयोदशकेन, इयं च-वक्ष्यमाणा हुः-पूरणे, अन्या-अपरा, चः समुच्चये, अनाथता, यदभावतोऽहं नाथो जात इत्याशयः, नृप ! तामनाथतां एकचित्तः एकाग्रमनाः, निभृतः-स्थिरः शृणु, कः पुनरसावित्याह-निर्ग्रन्थधर्म-भिक्ष्याचारं * लब्ध्वापि, यथेत्युपदर्शने सीदन्ति-तदनुष्ठानं प्रति शिथिलीभवंति, एके-केचन ईषद्-अपरिसमाप्ताः, कातरा-निस्सत्त्वास्ते मूलत एव न निर्ग्रन्धमार्ग प्रतिपद्यन्ते, तत एवमुच्यते, नराः सीदन्तश्च नात्मानमन्यांश्च रक्षयितुं क्षमा इतीयं सीदनलक्षणाऽपरा अनाथतेति भावः ॥ ३८॥ ७३६ ॥
जो पव्वइत्ताण महव्वयाई, सम्म (च) नो फासई पमाया ।
___ अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ हिंदइ बंधणं से ।। ७३७॥ जो पवइत्ताणेत्यादि, सीदनस्यैवानेकधा स्वरूपानुवादतः फलोपदर्शकाः स्पष्टा एव, नवरं नो स्पृशति-न सेवते प्रमादात्-18 निद्रादेः, अनिग्रहः-अविद्यमानविषयनियंत्रण आत्माऽस्येत्यनिग्रहात्मा, अत एव रसेषु मधुरादिषु गृद्धो-गृद्धिमान् , बन्धनंरागद्वेषात्मकं सः॥ ३९ ॥७३७ ॥
महानि तास्वरूपम
EXOXOXOXOXOXOXOKeXOXO-Ko-kok
॥ १६५
Jain Education Inty
For Privale & Personal use only
HEROmelibrary.org