SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥१६५॥ महानिग्रन्थीयम ध्ययनम् २० पुनरन्यथा अनाथत्वमाह इमा हु अन्नावि अणाहया निवा!, तामेगचित्तो निहुओ सुणेहि मे। नियंठधम्मं लहियाणवी जहा, सीयंति एगे बहुकायरा नरा ॥ ७३६ ॥ इमेत्यादिगाथात्रयोदशकेन, इयं च-वक्ष्यमाणा हुः-पूरणे, अन्या-अपरा, चः समुच्चये, अनाथता, यदभावतोऽहं नाथो जात इत्याशयः, नृप ! तामनाथतां एकचित्तः एकाग्रमनाः, निभृतः-स्थिरः शृणु, कः पुनरसावित्याह-निर्ग्रन्थधर्म-भिक्ष्याचारं * लब्ध्वापि, यथेत्युपदर्शने सीदन्ति-तदनुष्ठानं प्रति शिथिलीभवंति, एके-केचन ईषद्-अपरिसमाप्ताः, कातरा-निस्सत्त्वास्ते मूलत एव न निर्ग्रन्धमार्ग प्रतिपद्यन्ते, तत एवमुच्यते, नराः सीदन्तश्च नात्मानमन्यांश्च रक्षयितुं क्षमा इतीयं सीदनलक्षणाऽपरा अनाथतेति भावः ॥ ३८॥ ७३६ ॥ जो पव्वइत्ताण महव्वयाई, सम्म (च) नो फासई पमाया । ___ अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ हिंदइ बंधणं से ।। ७३७॥ जो पवइत्ताणेत्यादि, सीदनस्यैवानेकधा स्वरूपानुवादतः फलोपदर्शकाः स्पष्टा एव, नवरं नो स्पृशति-न सेवते प्रमादात्-18 निद्रादेः, अनिग्रहः-अविद्यमानविषयनियंत्रण आत्माऽस्येत्यनिग्रहात्मा, अत एव रसेषु मधुरादिषु गृद्धो-गृद्धिमान् , बन्धनंरागद्वेषात्मकं सः॥ ३९ ॥७३७ ॥ महानि तास्वरूपम EXOXOXOXOXOXOXOKeXOXO-Ko-kok ॥ १६५ Jain Education Inty For Privale & Personal use only HEROmelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy