SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Education XXXX धर्मो यतिधर्मः विषयोपपन्नः - शब्दादिविषययुक्तः दुर्गतिपातहेतुत्वेन द्रव्ययतिमिति शेषः, चस्य गम्यत्वात् वेताल इवाविपन्नोऽप्राप्तविपत् मंत्रादिभिरभियन्त्रित इत्यर्थः, साधकमिति गम्यम् ॥ ४४ ॥ ७४२ ॥ जो लक्खणं सुविण पउंजमाणो, निमित्तकोऊहलसंपगाढे । कुहेड विजासवदारजीवी, न गच्छई सरणं तंमि काले ॥ ७४३ ॥ यः लक्षणं स्वप्नं च प्रयुञ्जानो - व्यापारयन्, निमित्तं च-भौमादिकुतुकं चापत्याद्यर्थं स्नपनादि तयोः सम्प्रगाढः - अतिशयासक्तः, स कुटकविद्या - अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुतया आस्रवद्वाराणि तैर्जीवितुं शीलमस्येति कुहेक विद्याssवद्वारजीवी, न गच्छति न प्राप्नोति, शरणं- दुःखितरक्षाक्षमं त्राणं तस्मिन् - फलोपभोगोपलक्षिते कालेसमये ।। ४५ ।। ७४३ ॥ अमुमेवार्थ भावयितुमाह तमंतमेणेव उसे असीले, सया दुही विप्परियासुवेइ । संधावई नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ॥ ७४४ ॥ अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः - पूरणे, स द्रव्ययतिः, अशीलः, सदा दुःखी वैरजनितदुःखेनैव विपर्यासं तत्त्वादिषु वैपरीत्यमुपैति - गच्छति नरकतिर्यग्योनी मौनं - चारित्रं विराध्य असाधुरूपस्तत्त्वतः अयतिस्वभावः सन् अनेन विराधनाया अनुबन्धवत्फलमुक्तम् ॥ ४६ ॥ ७४४ ॥ ional For Private & Personal Use Only. • *** * * * * * * *. ***e महानिर्ग्रन्थ मार्गे गमनता 4. jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy