________________
Jain Education
XXXX
धर्मो यतिधर्मः विषयोपपन्नः - शब्दादिविषययुक्तः दुर्गतिपातहेतुत्वेन द्रव्ययतिमिति शेषः, चस्य गम्यत्वात् वेताल इवाविपन्नोऽप्राप्तविपत् मंत्रादिभिरभियन्त्रित इत्यर्थः, साधकमिति गम्यम् ॥ ४४ ॥ ७४२ ॥
जो लक्खणं सुविण पउंजमाणो, निमित्तकोऊहलसंपगाढे ।
कुहेड विजासवदारजीवी, न गच्छई सरणं तंमि काले ॥ ७४३ ॥
यः लक्षणं स्वप्नं च प्रयुञ्जानो - व्यापारयन्, निमित्तं च-भौमादिकुतुकं चापत्याद्यर्थं स्नपनादि तयोः सम्प्रगाढः - अतिशयासक्तः, स कुटकविद्या - अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुतया आस्रवद्वाराणि तैर्जीवितुं शीलमस्येति कुहेक विद्याssवद्वारजीवी, न गच्छति न प्राप्नोति, शरणं- दुःखितरक्षाक्षमं त्राणं तस्मिन् - फलोपभोगोपलक्षिते कालेसमये ।। ४५ ।। ७४३ ॥
अमुमेवार्थ भावयितुमाह
तमंतमेणेव उसे असीले, सया दुही विप्परियासुवेइ । संधावई नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ॥ ७४४ ॥ अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः - पूरणे, स द्रव्ययतिः, अशीलः, सदा दुःखी वैरजनितदुःखेनैव विपर्यासं तत्त्वादिषु वैपरीत्यमुपैति - गच्छति नरकतिर्यग्योनी मौनं - चारित्रं विराध्य असाधुरूपस्तत्त्वतः अयतिस्वभावः सन् अनेन विराधनाया अनुबन्धवत्फलमुक्तम् ॥ ४६ ॥ ७४४ ॥
ional
For Private & Personal Use Only.
• *** * * * * * * *. ***e
महानिर्ग्रन्थ
मार्गे
गमनता
4. jainelibrary.org