Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तर अवचूर्णिः
महानिग्रन्थीयमध्ययनम्
॥१६४॥
EXXXOXOXOXOXOXOXOXOXXX
अपिशब्दस्य चार्थत्वात् पार्थाच्च नापयाति, सदा सन्निहितैवास्ते, अनेन तस्या अतिवत्सलत्वमाह ॥ ३० ॥ ७२८ ॥ तओह (प्र० हं) एवमासु, दुक्खमा हु पुणो पुणो । वेयणा अणुहविडं जे, संसारंमि अणंतए ॥ ७२९ ॥
ततो रोगाप्रतिकार्यतानन्तरमहं एवं-वक्ष्यमाणप्रकारेणोक्तवान् , यथा होरेवार्थत्वादुःखमेव-दुस्सहैव, पुनः पुनः वेदनोक्तरूपा रोगव्यथा अनुभवितुं-वेदयितुं, जे इति निपातः पूरणे ॥ ३१ ॥ ७२९ ॥ यतश्चैवं अतः
सयं च जइ मुंचिजा, वेयणा विउला इओ। खंतो दंतो निरारंभो, पवइए अणगारियं ॥ ७३०॥ चशब्दस्याप्यर्थत्वात् सकृद्-एकदापि, यदि मुच्येऽहमिति गम्यते, कुतो वेदनाया विपुलायाः-विस्तीर्णायाः, कुतः इतिअनुभूयमानायाः, तर्हि क्षान्तः-क्षमावान् दांतः-इन्द्रियनोइन्द्रियदमवान् प्रव्रजेयं-निष्क्रमेयं, ततश्चानगारितां-भावभिक्षुतां अङ्गीकुर्यामिति शेषः, यद्वा प्रव्रजेयं-प्रतिपद्येयं अनगारितां, येन संसारो विच्छिनत्ति, न ततो मूलत एव वेदनासम्भवः स्यादिति भावः॥ ३२ ॥ ७३०॥
एवं च चिंतइत्ता णं, पासुत्तो मि नराहिवा !। परियत्तीइ राईए, वेयणा मे खयं गया ॥ ७३१॥ न केवलमुक्त्वा चिन्तयित्वा चैवं प्रसुप्तोऽस्मि, परिवर्त्तमानायां-अतिक्रामन्त्यां रात्रौ वेदना मे क्षयं गता ॥ ३३ ॥ ७३१॥
तओ कल्ले पभायंमि, आउच्छित्ता ण बंधवे । खंतो दंतो निरारंभो, पबईओ अणगारियं ।। ७३२॥ ततो वेदनोपशमनानन्तरं कल्यो-नीरोगः सन् प्रभाते-प्रातः, यद्वा कल्ल इति चिन्तार्दितापेक्षया द्वितीयदिने, प्रकर्षण अजितो-गतः प्रवजितः, प्रतिपन्नवाननगारताम् ॥ ३४ ॥ ७३२ ॥
वेदनाऽभवे प्रव्रजनम्
॥१६४॥
Jain Education
ma
For Privale & Personal use only
MAlainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408