SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उत्तर अवचूर्णिः महानिग्रन्थीयमध्ययनम् ॥१६४॥ EXXXOXOXOXOXOXOXOXOXXX अपिशब्दस्य चार्थत्वात् पार्थाच्च नापयाति, सदा सन्निहितैवास्ते, अनेन तस्या अतिवत्सलत्वमाह ॥ ३० ॥ ७२८ ॥ तओह (प्र० हं) एवमासु, दुक्खमा हु पुणो पुणो । वेयणा अणुहविडं जे, संसारंमि अणंतए ॥ ७२९ ॥ ततो रोगाप्रतिकार्यतानन्तरमहं एवं-वक्ष्यमाणप्रकारेणोक्तवान् , यथा होरेवार्थत्वादुःखमेव-दुस्सहैव, पुनः पुनः वेदनोक्तरूपा रोगव्यथा अनुभवितुं-वेदयितुं, जे इति निपातः पूरणे ॥ ३१ ॥ ७२९ ॥ यतश्चैवं अतः सयं च जइ मुंचिजा, वेयणा विउला इओ। खंतो दंतो निरारंभो, पवइए अणगारियं ॥ ७३०॥ चशब्दस्याप्यर्थत्वात् सकृद्-एकदापि, यदि मुच्येऽहमिति गम्यते, कुतो वेदनाया विपुलायाः-विस्तीर्णायाः, कुतः इतिअनुभूयमानायाः, तर्हि क्षान्तः-क्षमावान् दांतः-इन्द्रियनोइन्द्रियदमवान् प्रव्रजेयं-निष्क्रमेयं, ततश्चानगारितां-भावभिक्षुतां अङ्गीकुर्यामिति शेषः, यद्वा प्रव्रजेयं-प्रतिपद्येयं अनगारितां, येन संसारो विच्छिनत्ति, न ततो मूलत एव वेदनासम्भवः स्यादिति भावः॥ ३२ ॥ ७३०॥ एवं च चिंतइत्ता णं, पासुत्तो मि नराहिवा !। परियत्तीइ राईए, वेयणा मे खयं गया ॥ ७३१॥ न केवलमुक्त्वा चिन्तयित्वा चैवं प्रसुप्तोऽस्मि, परिवर्त्तमानायां-अतिक्रामन्त्यां रात्रौ वेदना मे क्षयं गता ॥ ३३ ॥ ७३१॥ तओ कल्ले पभायंमि, आउच्छित्ता ण बंधवे । खंतो दंतो निरारंभो, पबईओ अणगारियं ।। ७३२॥ ततो वेदनोपशमनानन्तरं कल्यो-नीरोगः सन् प्रभाते-प्रातः, यद्वा कल्ल इति चिन्तार्दितापेक्षया द्वितीयदिने, प्रकर्षण अजितो-गतः प्रवजितः, प्रतिपन्नवाननगारताम् ॥ ३४ ॥ ७३२ ॥ वेदनाऽभवे प्रव्रजनम् ॥१६४॥ Jain Education ma For Privale & Personal use only MAlainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy