Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
6 महानिग्रेन्थीयमध्ययनम्
२०
उत्तरा०
न तु ममित्यादि गाथाः २० प्रतीतार्थाः, नवरं न त्वं जानीषे-अवबुध्यसे अनाथस्येत्यनाथशब्दस्यार्थ-अभिधेयं प्रोत्यां अवचर्णिायवा-प्रकर्षणोत्था उत्थान-मूलोत्पत्ति केनाभिप्रायेणायं मयोक्त इत्येवंरूपां, अत एव यथा अनाथः सनाथो वा भवति तथा
च न जानीघे इति सम्बन्धः ॥ १६ ॥ ७१४ ॥ ॥१६॥
सुणेहि मे महाराय !, अवक्खित्तेण चेयसा । जहा अणाहो भवई, जहा मेअ पवत्तियं ॥ ७१५ ॥ शृणु मे-मम कथयत इति शेषः, किं तदित्याह-अनाथ इति अनाथशब्दस्याभिधेयः पुरुषो भवति, यथा मया च प्रवर्तितंप्ररूपित, अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ ७१५॥
कोसंबीनाम नयरी, पुराणपुरभेयिणी(नगराण पुडभेयणा पा०)।
तत्थ आसी पिया मझं, पभूयधणसंचओ ॥ ७१६ ॥ पुराणपुराणि भिनत्ति-स्वगुणैरसाधारणत्वाद्भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ १८ ॥ ७१६ ॥
पठमे एव महाराय !, अउला मे अच्छिवेयणा । अहुत्या ति(वि पा०)उलो दाहो, सवगत्ते(सवंगे पा०)सु पत्थिवा !॥ ७१७ ॥ प्रथमे वयसि प्रक्रमात् यौवने अतुला-निरुपमा अक्षिवेदना-अक्षिरोगजनिता व्यथा अभूत्, आषत्वात्तोदको-व्यथकः सर्वगात्रेषु सर्वाङ्गेषु ॥ १९॥ ७१७ ॥
अनाथत्वनिरूपणम्
Ske-kokekekeXOXOXOKOKeke
॥१६॥
Jain Education
a
l
For Privale & Personal use only
tulainelibrary.org

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408