________________
6 महानिग्रेन्थीयमध्ययनम्
२०
उत्तरा०
न तु ममित्यादि गाथाः २० प्रतीतार्थाः, नवरं न त्वं जानीषे-अवबुध्यसे अनाथस्येत्यनाथशब्दस्यार्थ-अभिधेयं प्रोत्यां अवचर्णिायवा-प्रकर्षणोत्था उत्थान-मूलोत्पत्ति केनाभिप्रायेणायं मयोक्त इत्येवंरूपां, अत एव यथा अनाथः सनाथो वा भवति तथा
च न जानीघे इति सम्बन्धः ॥ १६ ॥ ७१४ ॥ ॥१६॥
सुणेहि मे महाराय !, अवक्खित्तेण चेयसा । जहा अणाहो भवई, जहा मेअ पवत्तियं ॥ ७१५ ॥ शृणु मे-मम कथयत इति शेषः, किं तदित्याह-अनाथ इति अनाथशब्दस्याभिधेयः पुरुषो भवति, यथा मया च प्रवर्तितंप्ररूपित, अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ ७१५॥
कोसंबीनाम नयरी, पुराणपुरभेयिणी(नगराण पुडभेयणा पा०)।
तत्थ आसी पिया मझं, पभूयधणसंचओ ॥ ७१६ ॥ पुराणपुराणि भिनत्ति-स्वगुणैरसाधारणत्वाद्भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ १८ ॥ ७१६ ॥
पठमे एव महाराय !, अउला मे अच्छिवेयणा । अहुत्या ति(वि पा०)उलो दाहो, सवगत्ते(सवंगे पा०)सु पत्थिवा !॥ ७१७ ॥ प्रथमे वयसि प्रक्रमात् यौवने अतुला-निरुपमा अक्षिवेदना-अक्षिरोगजनिता व्यथा अभूत्, आषत्वात्तोदको-व्यथकः सर्वगात्रेषु सर्वाङ्गेषु ॥ १९॥ ७१७ ॥
अनाथत्वनिरूपणम्
Ske-kokekekeXOXOXOKOKeke
॥१६॥
Jain Education
a
l
For Privale & Personal use only
tulainelibrary.org