SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ 6 महानिग्रेन्थीयमध्ययनम् २० उत्तरा० न तु ममित्यादि गाथाः २० प्रतीतार्थाः, नवरं न त्वं जानीषे-अवबुध्यसे अनाथस्येत्यनाथशब्दस्यार्थ-अभिधेयं प्रोत्यां अवचर्णिायवा-प्रकर्षणोत्था उत्थान-मूलोत्पत्ति केनाभिप्रायेणायं मयोक्त इत्येवंरूपां, अत एव यथा अनाथः सनाथो वा भवति तथा च न जानीघे इति सम्बन्धः ॥ १६ ॥ ७१४ ॥ ॥१६॥ सुणेहि मे महाराय !, अवक्खित्तेण चेयसा । जहा अणाहो भवई, जहा मेअ पवत्तियं ॥ ७१५ ॥ शृणु मे-मम कथयत इति शेषः, किं तदित्याह-अनाथ इति अनाथशब्दस्याभिधेयः पुरुषो भवति, यथा मया च प्रवर्तितंप्ररूपित, अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ ७१५॥ कोसंबीनाम नयरी, पुराणपुरभेयिणी(नगराण पुडभेयणा पा०)। तत्थ आसी पिया मझं, पभूयधणसंचओ ॥ ७१६ ॥ पुराणपुराणि भिनत्ति-स्वगुणैरसाधारणत्वाद्भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ १८ ॥ ७१६ ॥ पठमे एव महाराय !, अउला मे अच्छिवेयणा । अहुत्या ति(वि पा०)उलो दाहो, सवगत्ते(सवंगे पा०)सु पत्थिवा !॥ ७१७ ॥ प्रथमे वयसि प्रक्रमात् यौवने अतुला-निरुपमा अक्षिवेदना-अक्षिरोगजनिता व्यथा अभूत्, आषत्वात्तोदको-व्यथकः सर्वगात्रेषु सर्वाङ्गेषु ॥ १९॥ ७१७ ॥ अनाथत्वनिरूपणम् Ske-kokekekeXOXOXOKOKeke ॥१६॥ Jain Education a l For Privale & Personal use only tulainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy