________________
एरिसे संपयग्गमि(यायंमि पा०), सघाकामसमप्पिओ।
कहं अणाहो भवई ?, मा हु भंते !(भंते मा हु पा०)मुसं वए ॥ ७१३ ॥ एवमित्यादि गाथात्रिकं, सुगम, नवरं आद्यस्य घटनैवं-स श्रेणिको नरेन्द्रो विस्मयान्वितः प्रागपि रूपादिविषयविस्मयोपेतः सन् एवम्-उक्तनीत्या वचनं, आत्मनाप्यनाथस्त्वमित्यादिरूपमश्रुतपूर्व साधुनोक्तः सुसम्भ्रान्तः-अत्याकुलः सुविस्मितश्चअतीव विस्मयोपेतो भूत्वा उक्तवानिति शेषः ॥ १३ ॥ ७११॥
यदुक्तवास्तदाह
अश्वा मे सन्तीत्यादि क्रिया सर्वत्राध्याहर्त्तव्या, अत एव भुनज्मीति भावः, मानुष्यान् भोगान् , आज्ञा-अस्खलितशासXIनात्मिका 'ऐश्वर्य च' द्रव्यादिसमृद्धिः, यद्वा आज्ञा ऐश्वर्य-प्रभुत्वं आज्ञैश्वर्य च ॥ १४ ॥ ७१२ ॥
__तथा च
ईदृशे-अनन्तरोक्ते सम्पदामग्रे सम्पदग्रे-समृद्धिप्रकर्षे प्राकृतत्वात् समर्पितसर्वकामे कथमनाथः-अस्वामी भवइत्ति पुरुषव्यत्ययेन भवामि ?, हुः-यस्मादर्थे यत् एवं तत् मा भदन्तमृषा वादीः ॥ १५ ॥ ७१३ ॥ यतिस्तमाहन तुमं जाणासिऽ(णे अ)नाहस्स, अत्थं पुच्छं च(पोत्थं व पा०)पत्थिवा।
जहा अणाहो भवई, सणाहो वा नराहिव ! ॥ ७१४ ॥
सम्पद्सत्वे कथमनाथता?
Jan Eden
For Private & Personal use only