SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उतरा० अवचूर्णिः ॥ १६१ ॥ ax-a एवं च मुनिनोक्ते ते सो पहसिओ राया, सेणिओ मगहाहियो । एवं ते इडिमंतस्स, कहं नाहो न विजई ? || ७०८ ॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया ! । मित्तनाईपरिवुडो, माणुस्सं खु सुदुल्लाहं ॥ ७०९ ॥ तओ इत्यादि गाथाद्वयं, प्रतीतार्थमेव, नवरं एवमिति दृश्यमानप्रकारेण ऋद्धिमतो - विस्मयनीयवर्णादिसम्पत्तिमतः कथं - केन प्रकारेण नाथो न विद्यते ?, यथा " यत्राकृतिस्तत्र गुणा भवन्ति” तथा “गुणवति धनं, ततः श्रीः, श्रीमत्याज्ञा, ततो राज्य" मिति लोकप्रवादः, तथा च न कथं कथञ्चिदनाथत्वं भवतः सम्भवतीति भावः ॥ १० ॥ ७०८ ॥ यदि चानाथतैव भवत प्रव्रज्याप्रतिपत्तिहेतुस्ततः होमित्ति भवाम्यहं नाथो भदन्तानां पूज्यानां ततश्च मयि नाथे सति मित्राणि ज्ञातयो भोगाश्च तव सुलभा एवेत्यभिप्रायेण भोगे इत्याद्युक्तवान्, मानुष्यं खुरिति निश्चये, सुदुर्लभमिति च त्वभिधानम् ॥ ११ ॥ ७०९ ॥ अप्पणावि अणाहोऽसि, सेणिया ! मगहाहिवा । अप्पणा अणाहो संतो, कहं ( प्र० स्स) नाहो भविस्ससि १ ७१० एवं च मुनिनोक्ते एवं वृत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ । वयणं अस्सुअपुत्रं, साहुणा विम्यं निओ ॥ ७११ ॥ अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोए, आणाइस्सरियं च मे ॥ ७१२ ॥ Jain Education International For Private & Personal Use Only -OXCXBX XXXXXX महानिग्रन्थीयम ध्ययनम् २० अनाथत्वे प्रश्नः ॥ १६१ ॥ jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy