________________
उतरा०
अवचूर्णिः
॥ १६१ ॥
ax-a
एवं च मुनिनोक्ते
ते सो पहसिओ राया, सेणिओ मगहाहियो । एवं ते इडिमंतस्स, कहं नाहो न विजई ? || ७०८ ॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया ! । मित्तनाईपरिवुडो, माणुस्सं खु सुदुल्लाहं ॥ ७०९ ॥ तओ इत्यादि गाथाद्वयं, प्रतीतार्थमेव, नवरं एवमिति दृश्यमानप्रकारेण ऋद्धिमतो - विस्मयनीयवर्णादिसम्पत्तिमतः कथं - केन प्रकारेण नाथो न विद्यते ?, यथा " यत्राकृतिस्तत्र गुणा भवन्ति” तथा “गुणवति धनं, ततः श्रीः, श्रीमत्याज्ञा, ततो राज्य" मिति लोकप्रवादः, तथा च न कथं कथञ्चिदनाथत्वं भवतः सम्भवतीति भावः ॥ १० ॥ ७०८ ॥
यदि चानाथतैव भवत प्रव्रज्याप्रतिपत्तिहेतुस्ततः होमित्ति भवाम्यहं नाथो भदन्तानां पूज्यानां ततश्च मयि नाथे सति मित्राणि ज्ञातयो भोगाश्च तव सुलभा एवेत्यभिप्रायेण भोगे इत्याद्युक्तवान्, मानुष्यं खुरिति निश्चये, सुदुर्लभमिति च त्वभिधानम् ॥ ११ ॥ ७०९ ॥
अप्पणावि अणाहोऽसि, सेणिया ! मगहाहिवा । अप्पणा अणाहो संतो, कहं ( प्र० स्स) नाहो भविस्ससि १ ७१० एवं च मुनिनोक्ते
एवं वृत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ । वयणं अस्सुअपुत्रं, साहुणा विम्यं निओ ॥ ७११ ॥ अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोए, आणाइस्सरियं च मे ॥ ७१२ ॥
Jain Education International
For Private & Personal Use Only
-OXCXBX
XXXXXX
महानिग्रन्थीयम
ध्ययनम्
२०
अनाथत्वे
प्रश्नः
॥ १६१ ॥
jainelibrary.org