________________
| अनाथत्व
सत्यं जहा परमतिक्खं, सरीरविवरंतरे (बीयअंत्तेर पा०)। पविसिज(प्र० आवीलि, आवेलिज पा० )अरी कुद्धो, एवं मे अच्छिवेयणा ॥ ७१८॥ शरीरविवराणि-कर्णरन्ध्रादीनि तेषां मध्यतरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत्-गाढमवगाहयेत्, इह च शरीरविवरग्रहणमतिमुकुमारत्वादान्तरत्वचो गाढवेदनोपलक्षणं, एवमित्यापीड्यमानस्य शस्त्रवत् मे-ममाक्षिवेदना, कोऽर्थो ?, यथा तदत्यन्तबाधाविधायि तथैषाऽपीति ॥२०॥७१८॥
तिअं मे अंतरिच्छं च, उत्तमंगं च पीडई। इंदासणिसमा घोरा, वेयणा परमदारुणा॥ ७१९।। त्रिकमिति कटिभागं कर्मतापन्नं अन्तरा-मध्ये इच्छं च-अभिमतवस्त्वभिलाषं, न केवलं बहिस्त्रिकाद्येवेति भावः, पीडयतिबाधयति, वेदनेति सम्बन्धः, वर्तमाननिर्देशस्तत्कालापेक्षया, एवमन्यत्रापि, इन्द्रस्याशनिः वज्रं इन्द्राशनिस्तत्समातत्तुल्या इन्द्राशनिसमाः, अतिदाहोत्पादकत्वात्, घोरा-परेषामपि दृश्यमाना भयजनिका परमदारुणा-अतीवदुःखोत्पादिका ॥२१॥ ७१९॥ किं न कश्चित्तां प्रतिकृतवानित्याह
उवढिया मे आयरिया, विजामंतचिगिच्छगा। अबीया(प्र० धीइय)सत्यकुसला(नानासत्थत्थकुसला पा०), मंतमूलविसारया ॥ ७२० ॥ उत्तरा०२८X
उपस्थिता-वेदनाप्रतिकारं प्रत्युद्यताः मे-मम आचार्याः-प्राणाचार्याः वैद्या इत्यर्थः, विद्यामन्त्रचिकित्सका-विद्यामन्त्राभ्यां
XXXXXXXXXXXXX
XXXXXXXXXXXXX
निरूपणम्
For Private & Personal Use Only
in Education
Vdainelibrary.org