________________
उत्तरा० अवचूर्णिः
महानिग्रन्थीयमध्ययनमा
॥१६॥
२०
अनाथम निरूपणम
व्याधिप्रतिकारः, अद्वितीया-असाधारणतया तथाविधद्वितीयवैद्याभावात् , शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशलाः शास्त्रकुशला वा, मन्त्राणि च-उक्तरूपाणि मूलानि च-औषधयस्तेषु विशारदा विज्ञा मन्त्रमूलविशारदाः॥२२॥ ७२०॥
ते मे तिगिच्छं कुवंति, चाउप्पायं जहाहियं । न य (मे) दुक्खा विमोयंति, एसा मज्झ अणाया ॥ ७२१॥ ___ न चोपस्थानमात्रेणैव ते स्थिताः, किंतु मे चिकित्सां कुर्वन्ति, चतुष्पदां-भिषग्भेषजातुरप्रतिचारकात्मकचतुर्भागचतुष्टयात्मिकां, यथाहितं-हितानतिक्रमेण, यथा अधीतां वा-गुरुसम्प्रदायागतां वमनविरेचनादिरूपां, ततः किमित्याह-न चैवं कुर्वन्तोऽपि दुःखादेवंविधरोगजनितान् विमोचयन्ति-विशेषेण मुत्कलयंति, एषा दुःखाविमोचनात्मिका ममानाथता ॥२३॥७२१॥ अन्यच्च
पिया मे सवसारंपि, दिजाहि मम कारणा । न य दुक्खा० ॥ ७२२ ।। __ पिता मे-मम सर्वसारमपि-निश्शेषप्रधानवस्तुरूपं दद्यात्, न चैवमादरवानपि दुःखात् वचनव्यत्ययात् विमोचयति, एवं | सर्वत्र ॥ २४ ॥ ७२२॥
माया (वि) मे महाराय !, पुत्तसोगदुहद्दि(हिपा०)या। न य दुक्खा० ॥ ७२३ ॥ पुत्रविषयः शोको-हा कथमित्थं मत्सुतो दुःखी जातः ? इत्यादिरूपस्ततो यदुःखं तेनार्ता अर्दिता वा उभयत्र पीडिता इत्यर्थः, ततः शोकदुःखात्तों पुत्रशोकदुःखार्दिता वा ॥ २५ ॥ ७२३ ॥
॥१६३।
Jain Education
anal
For Privale & Personal use only
ainelibrary.org