Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ra
वतीपतिः कुमारनंदीसुवर्णकारजीवहासाग्रहासापतिविद्युन्मालीसुरकृतदेवाधिदेवप्रतिमापूजाकृच्चरमराजर्षिश्च प्रव्रजितः, प्रव्रज्य शाच प्राप्तो गतिमनुत्तराम् ॥४८॥ ५९४ ॥
तहेव कासीरायावि, सेओसचपरकमो। कामभोगे परिच्चन, पहणे कम्ममहावणं ॥ ५९५ ॥ तथैव-तेन प्रकारेणैव कासिराजः-कासिदेशाधिपतिः नंदनाख्यः सप्तमबलदेवः श्रेयसि-अतिप्रशस्ये सत्ये-संयमे पराक्रमः| सामर्थ्यः यस्यासौ श्रेयस्सत्यपराक्रमः, प्राहन्-प्रहतवान् कर्म महावनमिवातिगहनतया कर्ममहावनं, सम्प्रदायश्चायं-वाणा| रस्यामग्निशिखराजभाजयन्तीकुक्षिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम, तस्यानुजो भ्राता शेषवती सुतो दत्ताख्यो वासुदेवः, स च वासुदेवपदवीमनुपाल्य ५६सहस्रवर्षाण्यायुरतिवाह्य च पञ्चमनरके गतो मृत्वा, नन्दनस्तु प्रव्रज्यां गृहीत्वा केवलज्ञानोत्पत्तौ पञ्चषष्टिवर्षसहस्राण्यायुः प्रतिपाल्य सिद्धः॥४९॥ ५९५ ॥ तथातहेव विजओ राया, अणट्टा (प्र. अन्नट्ठा) कित्तिपवए (आणट्ठाकिइपञ्चइ पा०)।
___रजं तु गुणसमिद्धं, पयहित्तु महायसो ॥ ५९६ ॥ तथैव विजयनामा द्वितीयबलदेवः, आर्षत्वात् अनातः-आर्तध्यानविकलः, कीर्त्या उपलक्षितः सन् , यद्वा अनाग-सकलदोषविगमतोऽबाधिता कीर्तिरस्येति अनातकीर्तिः सन् , 'आणढाकितिपवइ' इति पाठे तु, आज्ञा-आगमोऽर्थो-हेतुरस्याः सा तथा
दाहरणानि
Sain Education
Formal
For Private & Personal use only
ainelibrary.org

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408