SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ra वतीपतिः कुमारनंदीसुवर्णकारजीवहासाग्रहासापतिविद्युन्मालीसुरकृतदेवाधिदेवप्रतिमापूजाकृच्चरमराजर्षिश्च प्रव्रजितः, प्रव्रज्य शाच प्राप्तो गतिमनुत्तराम् ॥४८॥ ५९४ ॥ तहेव कासीरायावि, सेओसचपरकमो। कामभोगे परिच्चन, पहणे कम्ममहावणं ॥ ५९५ ॥ तथैव-तेन प्रकारेणैव कासिराजः-कासिदेशाधिपतिः नंदनाख्यः सप्तमबलदेवः श्रेयसि-अतिप्रशस्ये सत्ये-संयमे पराक्रमः| सामर्थ्यः यस्यासौ श्रेयस्सत्यपराक्रमः, प्राहन्-प्रहतवान् कर्म महावनमिवातिगहनतया कर्ममहावनं, सम्प्रदायश्चायं-वाणा| रस्यामग्निशिखराजभाजयन्तीकुक्षिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम, तस्यानुजो भ्राता शेषवती सुतो दत्ताख्यो वासुदेवः, स च वासुदेवपदवीमनुपाल्य ५६सहस्रवर्षाण्यायुरतिवाह्य च पञ्चमनरके गतो मृत्वा, नन्दनस्तु प्रव्रज्यां गृहीत्वा केवलज्ञानोत्पत्तौ पञ्चषष्टिवर्षसहस्राण्यायुः प्रतिपाल्य सिद्धः॥४९॥ ५९५ ॥ तथातहेव विजओ राया, अणट्टा (प्र. अन्नट्ठा) कित्तिपवए (आणट्ठाकिइपञ्चइ पा०)। ___रजं तु गुणसमिद्धं, पयहित्तु महायसो ॥ ५९६ ॥ तथैव विजयनामा द्वितीयबलदेवः, आर्षत्वात् अनातः-आर्तध्यानविकलः, कीर्त्या उपलक्षितः सन् , यद्वा अनाग-सकलदोषविगमतोऽबाधिता कीर्तिरस्येति अनातकीर्तिः सन् , 'आणढाकितिपवइ' इति पाठे तु, आज्ञा-आगमोऽर्थो-हेतुरस्याः सा तथा दाहरणानि Sain Education Formal For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy