SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १४३ ॥ XXXXX तथा दसण्णरज्जं मुइयं, चइत्ता णं मुणी चरे । दसण्णभहो निक्खंतो, सक्खं सक्केण चोइओ ॥ ५९१ ॥ दशार्णो देशस्तद्राज्यं - तदाधिपत्यं मुदितं - सकलोपद्रवविरहात्प्रमोदवत् त्यक्त्वा अचारीत् - अप्रतिबद्धविहारेण विहृतवानित्यर्थः, साक्षात् शक्रेण चोदितः - अधिकविभूतिदर्शनेन धर्म प्रति प्रेरितः ॥ ४४ ॥ ५९१ ॥ तथा नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । जहित्ता रजं (प्र० चइउण देहं ) वइदेही, सामने पज्जुवङिओ ॥ प्र० १ करकंडू कलिंगाणं (प्र० गेसु), पंचालाण (प्र० लेसु) य दुम्मुहो । मी या विदेहा (प्र० हेसु), गंधाराण (प्र० रेसु ) य नगई ॥ ५९२ ॥ एए नरिंदेवसभा, निक्खता जिणसासणे । पुत्ते रज्जे ठवेत्ता णं, सामन्ने पज्जुवट्टिया ॥ ५९३ ॥ निष्क्रान्ताः–प्रव्रजिताः निष्क्रम्य च श्रामण्ये - श्रमणभावे पर्युपस्थिताः - तदनुष्ठानं प्रत्युद्यता अभूवन्निति शेषः ॥ प्र० १, ५९२-५९३ ॥ तथा Jain Education International सोवीररायवसभो, चइत्ताण मुणीचरे । उद्दायणो पवइओ, पत्तो गइमणुत्तरं ॥ ५९४ ॥ सौवीरेषु राजवृषभः त्यक्त्वा राज्यमिति शेषः, मुनिः त्रैकाल्यावस्थावेदी सन् अचारीत्, उदायननामा चेटकराजसुताप्रभा For Private & Personal Use Only *CXCXCX*****CXCXXX संयतीया ख्यमष्टा दशम ध्ययनम् १८ महापुरुषोदाहरणानि ॥ १४३ ॥ inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy