SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सागरंतं जइत्ताणं, भरहवासं नर(प्र० हनरवरी)सरो। अरोअ अरयं(सं०पा०)पत्तो, पत्तो गइमणुत्तरं ॥५८७॥ एतेषां कथा सुप्रसिद्धैव, तथा अरश्च-अरनामा तीर्थकृत् चक्री रतस्य रजसो वा अभावरूपमरतं अरजो वा प्राप्तः, गतः X गतिमनुत्तरामित्यर्थः ॥ ४० ॥ ५८७॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ। चिच्चा य उत्तमे भोए, महापउमो दमं चरे ॥ ५८८ ॥ 2 तथा त्यक्त्वोत्तमान् भोगानिति पुनस्त्यक्त्वेत्यभिधानं भिन्नवाक्यादपुनरुक्तं, महापद्मनामा नवमचक्री विष्णुकुमारऋषिलघुभ्राता अवतरत् ॥४१॥ ५८८ ॥ एगच्छत्तं पसाहित्ता, महिं माणनिसूरणो। हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ।। २८९ ।। एक छत्रं-नृपतिचिह्नमस्यामित्येकच्छत्रा तां एकाध्यक्षामित्यर्थः महीं-पृथ्वी प्रसाध्य-वशीकृत्य दृप्तारात्यहङ्कारविनाशको हरिषेणनामा मनुष्येन्द्रः-चक्री दशमः॥४२॥ ५८९॥ तथाअनिओ रायसहस्सेहि, सुपरिचाई दमं चरे। जयनामो जिणक्खायं(प्र० ओ),पत्तो गइमणुत्तरं ॥ ५९॥ अन्वितो-युक्तः राजसहस्रः सुष्टु-शोभनेन प्रकारेण राज्यादिपरित्यजतीत्येवंशीलः सुपरित्यागी दमं जिनाख्यातमिति * सम्बन्धः अचारीत्, चरित्वा च जयनामा चक्रीति शेषः ॥ ४३ ॥ ५९॥ महापुरुषो दाहरणानि Jain Educa POSTw.jainelibrary.org For Private & Personal Use Only t ional
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy