SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ 63-6 उत्तरा० अवचूर्णिः ॥१४॥ श्रीऋषभनिर्वाणात्पञ्चलक्षपूर्वाणि राज्यं कृत्वा, आदर्शभवने भावनां भावयन् केवलं प्राप्तो दशसहस्रनृपैरात्तव्रतश्चैकं पूर्वलक्षं संयतीयासंयमं प्रतिपाल्य सिद्धः, सुगम, नवरं सागरान्तं समुद्रपर्यन्तं दिक्त्रये अन्यत्र तु हिमवत् पर्यन्तमिति गम्यं, ऐश्वर्य केवलं-12 ख्यमष्टापरिपूर्णमनन्यसाधारणं वा, दयया-संयमेन परिनिवृतः-इहैव विध्यातकषायानलत्वाच्छीतीभूतो मुक्तो वा, तथा हि-अयोध्यायां दशमऋषभसन्ताने अजितपितृजितशत्रुनृपलघुभ्रातृसुमित्रविजययुवराजपुत्रीजसमतीपुत्रः सगरचक्री, अष्टापदाद्रौ भरतकारित ध्ययनम् तीर्थरक्षार्थ खातिका कुर्वतां जहुप्रमुखषष्टिसहस्रनिजसुतानामेककालं ज्वलनप्रभनागेन्द्रान्मृत्युं श्रुत्वा सम्बुद्धो, भगीरथं राज्ये १८ संस्थाप्य अजितपार्श्वे प्रव्रज्य सिद्धः॥ ३४-३५ ॥ ५८१-५८२॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ। पवजमन्भुवगओ, मघवं नाम महाजसो ।। ५८३ ।। | महापुरुषोसणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डिओ। पुत्तं रजे ठवेत्ताणं, सोऽवि राया तवं चरे॥५८४॥ दाहरणानि चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥ ५८५ ॥ इक्खागरायवसहो, कुंथूनाम नरेसरो। विक्खायकित्ता धिइमं (प्र. भयवं), मुक्खं गओ अणु(प्र० पत्तो गइमणु )तरं ॥५८६॥ ॥१४२॥ अभ्युपकृतः-अंगीकृतवान् , अत्रैव भरते श्रावस्त्यां समुद्रविजयनृपभद्रादेव्योः पुत्रो मघवा नाम तृतीयचक्री, चिरं चक्रित्वमनुभूयोत्पन्नवैराग्यो राज्ये सुतं निवेश्य दीक्षां गृहीत्वा सनत्कुमारकल्पे गतः ॥ ३६-३९ ॥ ५८३-५८६ ॥ Jain Education ww.jainelibrary.org For Private&Personal Use Only national
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy