________________
63-6
उत्तरा० अवचूर्णिः
॥१४॥
श्रीऋषभनिर्वाणात्पञ्चलक्षपूर्वाणि राज्यं कृत्वा, आदर्शभवने भावनां भावयन् केवलं प्राप्तो दशसहस्रनृपैरात्तव्रतश्चैकं पूर्वलक्षं
संयतीयासंयमं प्रतिपाल्य सिद्धः, सुगम, नवरं सागरान्तं समुद्रपर्यन्तं दिक्त्रये अन्यत्र तु हिमवत् पर्यन्तमिति गम्यं, ऐश्वर्य केवलं-12
ख्यमष्टापरिपूर्णमनन्यसाधारणं वा, दयया-संयमेन परिनिवृतः-इहैव विध्यातकषायानलत्वाच्छीतीभूतो मुक्तो वा, तथा हि-अयोध्यायां दशमऋषभसन्ताने अजितपितृजितशत्रुनृपलघुभ्रातृसुमित्रविजययुवराजपुत्रीजसमतीपुत्रः सगरचक्री, अष्टापदाद्रौ भरतकारित
ध्ययनम् तीर्थरक्षार्थ खातिका कुर्वतां जहुप्रमुखषष्टिसहस्रनिजसुतानामेककालं ज्वलनप्रभनागेन्द्रान्मृत्युं श्रुत्वा सम्बुद्धो, भगीरथं राज्ये १८ संस्थाप्य अजितपार्श्वे प्रव्रज्य सिद्धः॥ ३४-३५ ॥ ५८१-५८२॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ। पवजमन्भुवगओ, मघवं नाम महाजसो ।। ५८३ ।।
| महापुरुषोसणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डिओ। पुत्तं रजे ठवेत्ताणं, सोऽवि राया तवं चरे॥५८४॥
दाहरणानि चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥ ५८५ ॥ इक्खागरायवसहो, कुंथूनाम नरेसरो। विक्खायकित्ता धिइमं (प्र. भयवं), मुक्खं गओ अणु(प्र० पत्तो गइमणु )तरं ॥५८६॥
॥१४२॥ अभ्युपकृतः-अंगीकृतवान् , अत्रैव भरते श्रावस्त्यां समुद्रविजयनृपभद्रादेव्योः पुत्रो मघवा नाम तृतीयचक्री, चिरं चक्रित्वमनुभूयोत्पन्नवैराग्यो राज्ये सुतं निवेश्य दीक्षां गृहीत्वा सनत्कुमारकल्पे गतः ॥ ३६-३९ ॥ ५८३-५८६ ॥
Jain Education
ww.jainelibrary.org
For Private&Personal Use Only
national