________________
| महापुरुषो
उत्तरा० विधा आकृतिः-अर्थान्मुनिवेषात्मिका यत्र तदाज्ञार्थाकृति यथा स्यादेवं, यद्वा आनष्टा-सर्वकलंकविकलतया सामस्त्येनापगता संयतीयाअवचूर्णिः/- अकीर्तिः-अश्लाघा यस्यासी आनष्टाकीर्तिः सन् प्राब्राजीद्, राज्यं, तोरप्यर्थस्य भिन्नक्रमत्वाद्गुणैः-शब्दादिभिवा समृद्धमपि ख्यमष्टागुणसमृद्धमपि प्रहाय महायशाः, तथाहि-असौ द्वारवत्यां ब्रह्मराजस्य सुभद्रायाश्च राझ्याः पुत्रत्वेनोत्पद्य उमासुतद्विपृष्टिवासु
दशम॥१४४॥ देवज्येष्ठभ्रातृत्वेन संभूय ७०वर्षसहस्रायुष्कवासुदेवमरणानन्तरं व्रतं गृहीत्वोत्पादितकेवलज्ञानः पञ्चसप्ततिवर्षलक्षाणि सर्वा
ध्ययनम् युरभिवाह्य सिद्धः ॥ ५० ॥ ५९६॥
तहेवुग्गं तवं किच्चा, अब(प्र०त्त)क्खित्तेण चेयसा। महायलो रायरिसी, अदाय सिरसा सिरं (आदाय सिरसो सिरिं पा०)॥५१७॥ तथैवोग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महावलो राजर्षिः आदाय-गृहीत्वा शिरः श्रियं-सर्वोत्तमां केवललक्ष्मी, तृतीय- दाहरणानि भवे परिनिर्वृत इति शेषः, "सिरसा सिरमिति पाठे तु अदायत्ति-आषत्वादादित-स्वीकृतवान् , शिरसेव शिरसा-शिरः प्रदानेनैव, जीवितनिरपेक्षमित्यर्थः, शिर इव शिरः-सर्वजगदुपरिवर्तितया मोक्षं, तथाहि-हस्तिनागपुरे बलो राजा, तस्य प्रभावती भार्या, तयोः सिंहस्वप्नसूचितो महाबलनामा पुत्रोऽजनि, स च यौवन एव परिणीताष्टभार्याः परिहृत्य तत्रागतश्रीविमलनाथ
तीर्थकरसन्ताने श्रीधर्मघोषसूरिपार्श्वे प्रव्रज्य द्वादश वर्षाणि संयममनुपाल्य ततः पंडितमरणेन मृत्वा ब्रह्मलोककल्पे दश-IN॥१४४॥ * सागरोपमायुष्कः सुरोऽजनि, ततश्युत्वा वणिग् ग्रामेषु सुदर्शननामा श्रेष्ठी जातः, स च तदा श्रीमहावीरपार्श्वे प्रव्रज्य x लासिद्धः। इति सप्तदशगाथार्थः ॥५१॥ ५९७॥
XXXXXXXXXXXX
Jan Ed
For Private & Personal use only