Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 330
________________ उत्तरा० अवचूर्णिः ॥१५७॥ XXXXXXXXXX6X6) KI भवते अभिरुचितं तथा यथासुखं ते अस्त्विति शेषः, एवं य अनुज्ञातः सन् जहाति-त्यजति, उपधीयते नरकमनेनात्मा | मृगापुत्रीइत्युपधिं-उपकरणं इत्यत आभरणादि, भावतश्छद्मादि, ततः प्रव्रजतीत्यर्थः ॥ ८४ ॥ ६८४ ॥ याख्यम___ उक्तमेवार्थ सविस्तरमाह ध्ययनम् मिगचारियं चरिस्सामो, सव्वदुक्खविमुक्खणिं । तुम्भेहिं अम्ब ! ऽणुण्णओ, गच्छपुत्त ! जहासुहं ॥ ६८५ ॥ मृगचर्या चरिष्यामि, सर्वदुःखविमोक्षणी-सकलासातविमुक्तिहेतुं, युवाभ्यां अम्ब ! उपलक्षणापितुश्च अनुज्ञातः-अनुमतः सन् , तावाहतुः-गच्छ, मृगचर्ययेति गम्यते, पुत्र ! यथासुख-सुखानतिक्रमेण ॥ ८५॥ ६८५॥ मृगापुत्रस्य एवं सो अम्मापियरं, अणुमाणित्ताण बहुविहं । ममत्तं छिंदई ताहे, महानागुत्व कंचुयं ॥ ६८६॥ निष्क्रमणम एवं स मृगापुत्रः अम्बापितरौ अनुमन्य-अनुज्ञाप्य ममत्वं-प्रतिबन्धं छिनत्ति-अपनयति, तदानीं महानाग इव कचकं, यथाऽसौ अतिजरठतया चिरप्ररूढमपि कञ्चकमपनयतीत्येवं असौ अपि ममत्वमनादिभवाभ्यस्तमुपलक्षणात् मायादींश्च, इत्यनेनान्तरोपधित्याग उक्तः॥८६॥ ६८६ ॥ सम्प्रति बहिरुपधित्यागमाहइड्डी वित्तं च मित्ते य, पुत्तदारं च नायओ। रेणुअं व पडे लग्गं, निझुणित्ता ण निग्गओ ॥ ६८७॥ X॥१५७ ऋद्धिं-करितुरगादिसम्पदं, वित्तं च-द्रव्यं, ज्ञातीन्-सोदरादीन् , पटलग्नरेणुवत् नि येव निर्द्धय-त्यक्त्वा निर्गतो-निष्कान्तो गृहादिति गम्यते, प्रवजित इत्यर्थः ॥ ८७॥ ६८७ ॥ Jain Educatio n al For Privale & Personal Use Only libraryong

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408