Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ततोऽसौ कीदृशो जात इत्याह
पंचमहत्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो अ। सभितरवाहिरिए, तवोकम्ममि उजुओ॥ ६८८ ॥ पंचमहेत्यादिगाथापञ्चकं स्पष्टमेव, नवरं सहाभ्यन्तरैः-प्रायश्चित्तादिभिः बाश्चि-अनशनादिभिः भेदैर्वर्त्तते, यत्तत्सबाह्याभ्यन्तरं तस्मिन् , प्रधानत्वात् प्रथममभ्यन्तरोपादानं, तपःकर्मणि ॥ ८८॥ ६८८ ॥
निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो अ सबभूएसु, तसेसु थावरेसु अ॥ ६८९॥ निर्ममो ममत्वबुद्धिपरिहारतः, निस्सङ्गः सङ्गहेतुधनादित्यागात् , समश्च-न रागद्वेषवान् ॥ ८९॥ ६८९ ॥ समत्वमेव प्रकारान्तरेणाह
लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, तहा माणावमाणओ॥ ६९० ॥ समो न लाभादौ चित्तोत्कर्षभाग नाप्यलाभादौ दैन्यवान्, जीविते मरणे समो, नैकत्राप्याकासावान् , तथा मानापमानयोः |॥९०॥ ६९०॥
गारवेसु कसाएसु, दंडसल्लभएमु अ । नियत्तो हाससोगाओ, अनियाणो अबंधणो ॥ ६९१ ॥ गौरवादीन सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र सम्बन्धनीयं, अबन्धनो-रागद्वेषबन्धनरहितः ॥९१॥ ६९१॥
अणिस्सिओ इहं लोए, परलोए अणिस्सिओ। वासीचंदणकप्पो अ, असणे अणसणे तहा ॥ ६९२ ॥
OXOXOXOXOXOXOXOXOXOKKokod
मृगापुत्रचस्विरूपम
Jain Education
anal
For Private & Personal use only
NEPjainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408