SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ततोऽसौ कीदृशो जात इत्याह पंचमहत्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो अ। सभितरवाहिरिए, तवोकम्ममि उजुओ॥ ६८८ ॥ पंचमहेत्यादिगाथापञ्चकं स्पष्टमेव, नवरं सहाभ्यन्तरैः-प्रायश्चित्तादिभिः बाश्चि-अनशनादिभिः भेदैर्वर्त्तते, यत्तत्सबाह्याभ्यन्तरं तस्मिन् , प्रधानत्वात् प्रथममभ्यन्तरोपादानं, तपःकर्मणि ॥ ८८॥ ६८८ ॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो अ सबभूएसु, तसेसु थावरेसु अ॥ ६८९॥ निर्ममो ममत्वबुद्धिपरिहारतः, निस्सङ्गः सङ्गहेतुधनादित्यागात् , समश्च-न रागद्वेषवान् ॥ ८९॥ ६८९ ॥ समत्वमेव प्रकारान्तरेणाह लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, तहा माणावमाणओ॥ ६९० ॥ समो न लाभादौ चित्तोत्कर्षभाग नाप्यलाभादौ दैन्यवान्, जीविते मरणे समो, नैकत्राप्याकासावान् , तथा मानापमानयोः |॥९०॥ ६९०॥ गारवेसु कसाएसु, दंडसल्लभएमु अ । नियत्तो हाससोगाओ, अनियाणो अबंधणो ॥ ६९१ ॥ गौरवादीन सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र सम्बन्धनीयं, अबन्धनो-रागद्वेषबन्धनरहितः ॥९१॥ ६९१॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ। वासीचंदणकप्पो अ, असणे अणसणे तहा ॥ ६९२ ॥ OXOXOXOXOXOXOXOXOXOKKokod मृगापुत्रचस्विरूपम Jain Education anal For Private & Personal use only NEPjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy