________________
उत्तरा० अवचूर्णिः
| मृगापुत्रीयाख्यमध्ययनम्
॥१५८॥
अत एव अनिश्रितो नेहलोकार्थ चानुष्ठानवान्, “नो इह लोगट्ठयाए तवमहिद्विजा, नो परलोगट्ठयाए तवमहिडिजा" इत्याद्यागमात्, पुनरनिश्रिताभिधानं मन्दमतिविनेयानुग्रहार्थ अदुष्टमेव, वासीचन्दनकल्प इत्यनेन समत्वमेव विशेषत आह, इह च वासीचन्दनशब्दाभ्यां तब्यापारकपुरुषावुपलक्षितो, ततश्च योको वास्या तक्ष्णोति अन्यश्च चन्दनेन लिम्पति, तथापि रागद्वेषाभावात् , द्वयोरपि कल्पशब्दस्य सदृशार्थत्वात् तुल्यः, नञ्-अभावे कुत्सायां वा, ततोऽशने-आहारे, अनशने-भोजनाभावे कुत्सिताशनभावे वा, तथा कल्प इत्यत्राप्यनुवर्तते ॥ ९२॥ ६९२॥
अप्पसत्थेहिं दारेहिं, सवओ पिहियासवो। अज्झप्पाझणजोगेहिं, पसत्थदमसासणो ॥ ६९३ ॥ ___ अप्रशस्तेभ्यो द्वारेभ्यः सर्वतः-सर्वेभ्यो य आश्रवः कर्मसङ्गलनात्मकः स पिहितः-तद्वारस्थगनतो निरुद्धो येनासौ पिहिता
श्रवो, गमकत्वात् समासः, यद्वा-अप्रशस्तेभ्यो द्वारेभ्यः सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रवः, कैः पुनरेवंविध | अधि आत्मनि भ्यानयोगाः शुभध्यानव्यापारा अभ्यात्मध्यानयोगास्तैः, प्रशस्तः-प्रशंसास्पदो दमश्च-उपशमः शासनं-सर्वज्ञागमात्मकं यस्य स प्रशस्तदमशासनः ॥ ९३ ॥ ६९३ ॥
सम्प्रति तत्फलमाहएवं नाणेण चरणेण, दंसणेण तवेण य । भावणाहिं वि(प्र. य )सुद्धाहिं, सम्म भावितु अप्पयं ॥ ६९४ ।। बहुयाणि उ वासाणि, सामन्त्रमणुपालिया। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ।। ६९५ ॥
XXXXXXXXXXXXX
मृगापुत्रचर्यास्वरूपं सिद्धिगमनं
॥१५८॥
Jain Education
B
onal
For Private & Personal use only
Plainelibrary.org