________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्चराध्ययन सूत्रम् ॥९०
खलु हमापाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संकाया. तम्हा खलु नो निग्गंथे अइमायाए पाणभोयणे मुंजिजा. ॥८॥
भाषांतर जे निग्रंथ अतिमामाथी पान भोजननो माहान होय ते निग्रंथ 'ते केम?' एम कहे त्यां आचार्य कहे के निग्रंथ, जो अतिमात्राथी ID अध्य.. पान भोजनन आहरण करतो होय तो ते ब्रह्मचारीना ब्रह्मचर्यमा शंकादि दोषो उद्भवे ते कारणथी निग्रंथ निश्चये अतिमात्राथी पान भोजनने न सेवे.८
॥९०१॥ व्या०–स निग्रंथो भवेत् , योऽतिमात्राया द्वात्रिंशत्कवलाः पुरुषाणामाहारम्य मात्रा, तनोऽधिकाहारं, पानकं द्राक्षाशर्करादेर्जलमाहर्ता न भवेत्. यतो बागमे पुरुषस्य द्वात्रिंशत्कवलैराहारमात्रा, त्रियस्त्वष्टाविंशतिकवलेराहारमात्रा, नपुंसकस्य चतुर्विशतिकवलैराहारमात्रोक्तास्ति. ब्रह्मचारिणो ह्यधिकाहारपानीयं न करणीयमिति श्रुत्वा शिव्यः पृच्छति. तत्कयमिति चेत्तदाचार्यः प्राह-नियस्य खल्वतिमात्रमाहारपानीयमाहर्तुर्मात्राधिकमाहारकर्तुब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यते. तस्माच्छंकादिदोषाणां प्रादुर्भावात् खलु निश्चयेन निग्रंथोऽतिमात्रया पानीयं भोजनं वा न मुझेत्. ॥८॥इत्यष्टमं ब्रह्मचर्यसमाधिस्थानं. इत्यष्टमी वाटिका. ॥ ८॥ अथ नवम्युच्यते
ते निम्रय थाय के जे अतिमात्रा, अर्थात् पत्रीश कोळिया पुरुषनी आहारमात्रा कही छे तेना करतां अधिक आहार ते अति| मात्रा आहार न करे स्त्रीयोने अहावीश कोलीया आहार प्रमाण कहेल छे तथा नपुंसक जे माटे चोवीश कोळिया आहारमात्रा कहेल छे. ब्रह्मचारीए तो अधिक आहार के पान न करवू. आ सांभळी शिष्य पूछे छे. 'ते केम? त्यां आचार्य कहे छे निग्रंथ जो
For Private and Personal Use Only