________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ॥१०२५॥
उत्तराध्य-IBE
पचीश हजार वर्ष वीत्यां, तेम मांडलिकपणामां पण पचीश हजार वर्षो गया. तथा चक्रवत्तिपणामां पण पचीश हजार वर्ष पर्यन्त रह्यं |
अने श्रमणदशामां पचीश हजार वर्ष सुधी रह्या एटटे मलीने एक लक्ष वर्ष सर्व आयुष्य थयु. ए प्रमाणे शांतिनाथनुं दृष्टांत का.यन सूत्रम्
इक्वागुरायबसहो । कुंथुनामनरेसरो ॥ विक्खायकित्ती भयवं । पत्तो गइमणुत्तरं ॥ ३९ ॥ ॥१०२५॥ न [इक्यागु०] इक्ष्वाकु घंशनो श्रेष्ठ राजा विख्यात किर्ति कुंथु नामे:नरेश्वर-चक्रवर्ति भगवान् अनुत्तम गति मोक्षने प्राप्त थया. ३९ 26
व्या०-पुनः कुंथुनामा नरेश्वरः षष्टश्चक्री अनुत्तरां सर्वोत्कृष्टां गति प्राप्तः कीदृशः कुंथुः ? भगवानैश्वर्यज्ञानवान. पुनः कीदृशः कुंथुः? इक्ष्वाकुराजवृषभः, ईक्ष्वाकुवंशीयभूपेषु वृषभो वृषभममानः प्रधान इत्यर्थः. पुनः कीदृशः? विख्यातकीर्तिः, अत्र भगवानिति विशेषणेनाष्टमहाप्रातिहाधैिश्वर्ययुक्तःसप्तदशस्तीर्थकरः षष्टश्चक्री कुंथुर्जेयः. ३९ ____बळी कुंथु नाथना नरेश्वर-छहा चक्रवर्ती अनुत्तर विमानमा सर्वोत्कृष्ट गतिने प्राप्त थया. केवा कुंथु ? भगवान् ऐश्वर्य ज्ञानवान्, वळी केवा कुंथु ? इक्ष्वाकुवंशना राजाश्रोमां वृषभ श्रेष्ठ, नथा विख्यात कीर्तिवाळा अहीं 'भगवान्' ए विशेषणथी अष्ट महापातिहार्यादिक ऐश्वर्ययुक्त सत्तरमा तीर्थङ्कर षष्ठ चक्री कुंथु जाणवा. ___अत्र कुंथुनाथदृष्टांत:-हस्तिनागपुरे सूरराज्ञः श्रीदेवी भार्या. तस्याः कुक्षौ भगवान् पुत्रत्वेनोत्पन्नः. जन्ममहोत्सवानंतरं च स्वप्ने जनन्या रत्नस्तृपः कुस्थो (पृथ्वीस्थ) दृष्टः. गर्भस्थे च भगवति पित्रा शत्रवः कुंथुवद् दृष्ट्वा इति कुंथुनाम कृतं. पित्रा प्राप्तयौवनश्चायं विवाहितो राजकुमारिकाभिः. काले च भगवतं राज्ये व्यरस्थाप्य सूराजा स्वयं दीक्षां जग्राह. भगवांश्चोत्पन्नचक्ररत्नप्रसाधितभरतश्चक्रवर्तिभोगान बुभुजे. तीर्थप्रवर्तनसमये च नि:क्रम्य
ثقافتلاقفال مقالات و =خع فيه على موقعه
ل التقلة لالالالالافتة كتة قلقا فشلت
الشاشات الظحه للجلب منه ان الشعلالت
اله و اهل السنه الى
ل
For Private and Personal Use Only