Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 184
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie उत्तराध्य-IBE यन सूत्रम् I ॥१०४१॥ प्रतिपयस्व? विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः. अथ विनीतेन महापदमेन च भणितं, तात ! निजराज्याभिषेक विष्णुकुमारस्यैव कुरु? अहं पुनरेतस्यैवाज्ञाप्रतीच्छ को भविष्यामि. राज्ञा भणितं वत्स! मयोक्तोऽप्ययं राज्यं न प्रतिप भाषांतर द्यते, अवश्यमयं मया ममं प्रजिष्यति. ततः शोभनदिवसे महापदमस्य कृतो राज्याभिषेकः विष्णुकुमारसहितः JE अध्य०१८ पद्मोत्तरराजा सुव्रतमरिसमीपे प्रवजितः ततो महापद्मो विख्यातशासनश्चक्रवर्ती जातः.स्वमातृभपरमातृकारितो | ॥१०४१॥ द्वावपि रयो तथैव स्तः, महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः. तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रामाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि. पदमोत्तरमुनिरपि पालिननिष्कलंकश्रामण्यः शुद्धाध्यवमायेन कर्मपालं क्षपयित्वा ममुत्पन्न केवलज्ञान: संप्राप्नः मिद्विमिति. विष्णुकुमार मनेरप्यग्रतपोविहारनिरतस्य वर्धमानज्ञानदर्शनचारित्रपरिणामस्याकाशगमनादिवैक्रियलब्धय उत्पन्नाः. स कदाचिन्मेवढंगदेहो गगने बजनि, कदाचिन्मदनवद्रूपवान् भवति. एवं नानाविधलब्धिपात्रः ग संजातः. राजाए विष्णुकुमारनो पण दीक्षा लेबानो निश्चय जाणी पहापद्मकुमारने नेडाबीने का के-'हे पुत्र ! आ माम राज्य तमे। स्वीकारो, अने विष्णुकुमार तथा हुं प्रवज्या गृहण करशुंवारे विनयवान् महापने का के–'हे तात ! आपना राज्य उपर विष्णुकुमारनेज अभिषिक्त करो अने हुं तो एनो आज्ञा उठावनार वनीने रहीश, राजा पद्मोत्तर चोल्या के-'हे वत्स! में कई तो पण विष्णुकुमार राज्य लेतो नथी एतो मारी साथेज पव्रज्या ग्रहण करशे.' ते पछी शोभन दिवसे महापाने राज्याभिषेक करी विष्णु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246