Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य घन सूत्रम् ॥१०६५ ॥ क www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वे देवेन्द्राश्चलिताः, स श्रावकदेवोऽप्यच्युतेन्द्रेण समं चलितः, तदा पंचशैलत्रिप्रस्वस्वा देवस्य गले पटहो लग्नः, उत्तारितो नोत्तरत्ति. हासाप्रहामाभ्यामुक्तमियं पंचशैलद्वीपवासिनः स्थितिः, यबंदीश्वर द्वीपयाarrafoneri देवेंद्राणां पुरः परहे वादयन् विद्युन्मालिदेवस्तत्र याति तनस्त्वं खेदं मा कुरु ? गललग्नमिमं पद वादयन् गीतानि गायनीभ्यामावाभ्यां सह नन्दीश्वरद्वीपे याहि ? ततः स तथा कुर्वन्नंदीश्वरद्वीपोडेशेन चलितः श्रावकदेवस्तं मखेदं पटलं वाढतं दृष्ट्ोपयोगेनोपलक्षितवान्, भगति च भो त्वं मां जानासि ? म भणति कः शक्रादिदे वान जानाति ? ततस्तं श्रावकदेवस्तस्य स्वप्राग्भवरूपं दर्शयतिस्म, सर्व पूर्ववृत्तांनमाख्यानि ततः संवेगमापन्नः म देवो भणति, तदानीम किं करोमि ? श्रावकदेवो भगति श्रीवर्धमानस्वामिनः प्रतिमां कुरु ? यथा तब सम्यक्त्वं सुस्थिरं भवति, यत उक्तं- जो कारवेड़ जिणपडिमं । जिणाण जिगरागदोसमोहाणं । सो पावइ अन्नभवे । सुहजणणं धम्मवररयणं ॥ १ ॥ अनच - दारिद्द दोहग्गं । कुजाइकुसरीरकुगःकुमईओ || अवमाणरोबसोआ । नटुिं जिण विवकारीण ॥ २ ॥ "जिनेन्द्रे देशानारूपे कहेला धर्म धनार्थीने धन देनारो, कामार्थीनी सर्व कामना पुरनारो तथा स्वर्ग अने अपवर्ग=मोक्ष=नो हेतु . १" इत्यादि शिखामणनां वचनोथी मित्रे वार्यो तो पण ए सोनी इंगिनी मरणथी मृत यह पंचशैलनो अधिपति थयो. तेना ते श्रावक मित्रने बहुज खेद थयो के 'अहो ! भोग माटे जनो आम कष्ट वे छे ? अरे जाणता छतां शामाटे आपणे आग्रहमां पडी रह्या छइए ? आम वैराग्य पामी ते श्रावक नागिल माजित थयो अनेक काळ करी अच्युत देवलोकमां उत्पन्न For Private and Personal Use Only भाषांतर अध्य०१८ ॥ १०६५ ॥

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246