________________
Shri Mahavir Jain Aradhana Kendra
Acharya Si Kailasagarsur Gyarmandie
पशोराहालक्षितः, अथवा 'आणकामगुणः पूर्ण. कीटक
भाषांतर अध्य०१८ ॥१०८५॥
५ दुर्ग ६ बलानि ७ च राज्यांगानि. अथवा गुणैरिंद्रियकामगुणः पूर्ण. कीदृशो विजयः? अनात आत्तध्यानरहितः. उत्तराध्य
पुनः कीदृशः ? कीर्तिः कीयोपलक्षितः, अथवा 'आणकित्ति' इति 'आनष्टाऽकीर्तिः' आ समंतानष्टा अकीर्तिर्यस्य यन सूत्रम् | म आनष्टाऽकीर्तिः, अयशोरहितः पुनः कीदृशः ? महायशा महद्यशो यस्य म महायशाः ॥५०॥ ॥१०८५॥
हे मुने! तेबीज रीते विजयनो राजा के जे बीजो बलदेव थयो ते पण प्रबजित थया-दीक्षा लीधी. केम करीने ? राज्यने परिहरीने के, राज्य ? गुण एटले राजनां सात अंग, जेवांके-स्वामी १, अमात्य २, सुहृद ३, कोश ४, राष्ट्र ५. दुर्ग ६, बल= सैन्य ७, आ साते अंग जेना समृद्ध परिपूर्ण छे एवं. अथवा गुण एटले इन्द्रियोना काम्यविषयोथी परिपूर्ण. राजा केवो? अनार्त= आर्त ध्यानरहित तथा कीर्तिमान, अथवा आ=सर्वतः नष्ट छे अकीर्ति जेनी एवो अर्थात् अपयश रहित तथा महोटा यशवाळो. ५०
अत्र विजयराजकथा-द्वारावत्या ब्रह्मगजस्य पुत्रः सुभद्राकुक्षिसंभूतो विजयनामा द्वितीय बलदेवोऽस्ति.स Bal च स्वलघुभ्रातृद्विसप्तवर्षसहस्रायुढिपृष्टवासुदेवमरणानंतरं श्रामण्यमंगीकृत्योत्पादित केवलज्ञानः पंचसप्ततिवर्षशन- | सहस्राणि सर्वायुरतिवाथ मुक्तिं गतः, सप्तनिध+षि चानयोहमानं. इनि विजयराजकथा.
अत्रे विजय राजानी कथा कहे ठे-द्वारामतीमां ब्रह्मराजरो पुत्र सुभद्रानी कुखथी उद्भवेलो विजय नामनो चीजो बलदेव थयो. तेणे पोताना नाना भाइ द्विपृष्ठ वासुदेव बढतेर हजार वर्ष आयुष्य भोगवी मरण पाम्या पछी श्रामण्य साधुत्व अंगीकार करी क्रमेकरी केवलज्ञान मेळवी पंचोतेर लाख वर्षनु सर्व आयुष्य गाळीने मोक्षे गया. ए बेयर्नु देहमान सीतेर धनुष्यनु हतु. इति विजयराज कथा.
For Private and Personal Use Only