Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् || ॥१०९५॥
भाषांतर अध्य०१८ ॥१०९५॥
عفية فالفا بیفات مجاني في السياره لیفانفجا ههنا لا
सौवर्णिककलशानामष्टोत्तरशतेन यावद्भौमेयानामष्टोत्तरशतेन सर्वा महान् निष्क्रमणाभिषेकोऽस्य कृत: पिता बभाण पुत्र! भण? तव किं ददामि ? कस्य वस्तुनः सांप्रतं तवार्थः ? ततः स महाबल उवाच-इच्छामि तात! कुत्रिकापणादेकेन लक्षण पतद्ग्रह, एकेन लक्षण रजोहरणं, एकेन लक्षण काश्यपाकारणमिति.ततो बलराजा कौटुंबिकपुरुक्षेत्रीण्यपि वस्तूनि प्रत्येकमेकैकलक्षणानायितवान्. ततः स काश्यपो वसुभूतिनामा बलेन राज्ञाभ्यनुज्ञातोऽष्टगुणपोतिकेन पिनद्धमुखश्चतुरंगुलवर्जकेशान् महाबलमस्तके चकते. प्रभावती तान केशान् हंसलक्षणपटशाटके प्रतिक्षिपति, तच्च वस्त्रं स्वोच्छीर्षकस्थाने न्यस्यति. ततः स महाबलो गोशीर्षचंदनानुलिप्तः सर्वालङ्कारविभूषितः पुरुषसहस्रवाह्यां शिविकामारूढः, एकया वरतरुण्या धृतातपत्रो द्वाभ्यां वरतरुणीभ्यां चाल्यमानवरचामरो मातृपितृभ्यामनेकभटकोटिपरिवृतः प्रव्रज्याग्रहणार्थ चलितः.
आवी रीते ज्यारे माता पिता तेने घरे राखवा सर्वथा शक्तिमान न थया त्यारे पोतानी इच्छा नहीं छतां ते महाबलने प्रव्रज्या गृहण करवा माटे अनुज्ञा आपी. आ वखते बल राजाए पोताना कौटुंबिक जनो मारफत इस्तिनागपूरना अंदर तथा बहार साफ करावी पाणी छंटाची घरोना आंगणा लीपावी शहेर स्वच्छ कराव्यु. अने ते महाबल कुमारने तेना पिनाए सिंहासन उपर बेसाडी एकसो आठ माटीना कळशवडे सर्व प्रकारनी ऋतिथी महोटो निष्क्रमणाभिषेक चारित्र सेववा घरमांथी नीकली जवा टाणानो अभिषेक कर्यो. पिताए का-'हे पुत्र! तुं बोल, शुं तने हुँ आपु? आ वखते तारे कइ वस्तुनुं प्रयोजन के ? त्यारे महाबल बोल्यो के-कुत्रिकआपण दुकानथी एक लाखवढे पतद्गृह तथा एक लाखथी रजोहरण अने एक लाखवडे काश्यपाकारण इच्छु
النقل المعاملات القلب مدل
For Private and Personal Use Only

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246