________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IJEN
भाषांतर अध्य०१८
छु. बल राजए कौटुम्बिक पुरुषो द्वारा त्रणे वस्तु प्रत्येक एक एक लाख खरचीने मगावी दीधा ते पछी वसुभुति नामा काश्यपे उत्तराध्य
बलराजाए आज्ञा करी तेथी अष्टगुण पोतीयांथी मुख ढांकीने चार अंगुल छोडीने महाबलना मस्तकना केश कातरी नाख्या. प्रभापन सूत्रम् 56 वती ते केश हसचिन्हत साडलामां नाखतां आव्या अने ते वाळ सहित वस्त्र पोताना ओशीका ठेकाणे राख्यु. ते पछी महाबलने ॥१०९६॥ गोशीर्ष चंदनवडे सर्व अंगे अनुलेपन कर्यु सर्व अलंकारोथी तेने शणगारवामां आव्या अने एक हजार पुरुषो उपाडे एवी
पालखीमा चड्या एक बार वनिताए उपर छत्र धर्यु, वे वार वनिताओए वे बाजु चमर ढोळवा मांड्या अने माता पिता तथा अनेक भडवीरोथी परिवृत थइ प्रव्रज्या गृहण करवा माटे चाल्या. । तदानीं तं नगरलोका एवं प्रशंसंति, धन्योऽयं, सुलब्धजन्माघ महाबलकुमारो यः संसारभयोद्विग्नः सर्व सांसारिकविलासमपहाय प्रथमवयःस्थ एवं परिव्रजति. एवं लोकः प्रशस्यमानः प्रलोक्यमानोंगुलिभिदृश्यमानः पुष्पफलेषु विकीर्यमाणेषु, याचकेभ्यश्च स्वयं दानं ददद्धस्ति नागपुरमध्यं मध्ये निर्गच्छन् धर्मघोषानगारांतिके समायातः, शिचिकातश्च प्रत्यवतीर्णः ततो महाबलं कुमारं पुरतः कृत्वा मातापितरौ धर्मघोषमनगारं वंदित्वैवमवदतां, भगवन्नेष महाबलकुमारः संसारभयोद्विग्नः कामभोगविरक्तो भवदंतिके प्रवजितुमिच्छति, तत इमां शिष्यभिक्षां वयं दद्मः, स्वीकुर्वतु भवंतः. धर्मघोषानगार एवमुदाच यथासुखं देवानुप्रिया मा प्रतिबंधं कुरुत? ततः स महायलो हृष्टतुष्टो धर्मघोषमनगारं वंदित्वोत्तरपूर्वदिगंतरालेऽपक्रम्यालंकारवर्गमुत्तारयति. अश्रूणि मुंचंती प्रभावती देव्युत्तरीयवस्ने तमलंकारवर्ग प्रक्षिपति. महाबलकुमारप्रत्येवमवदत् , पुत्र ! अबार्थे विशेषाद् घटितव्ये यतितव्यं, अत्रार्थे न प्रमाद्यं,
For Private and Personal Use Only