Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir الانتقالار भाषांतर अध्य०१८ |१०९३॥ हुचराध्य न्येषां दानाचानुग्रहाण ? मनुष्यलोकसत्कारसन्मानान्यनुग्रहाण ? पश्चात्परिव्रजे, ततः स महाबल एवमवादीत-इदं यन सूत्रम् सर्व हिरण्यादिकं वस्त्वग्निग्राह्य, दायादग्राह्य,भृत्यग्राह्यमध्रुवं विद्युदचश्चल, नास्य भोगः केनापि ग्रहीतुं शक्या,इति शीघ्रमेवाहं प्रव्रजिष्यामि, ततो मातापितरौ विषयप्रवर्तकवाक्यैरेनं गृहे रक्षितुं न शक्नुतः, अथ संयमोद्वेगकरैरेव॥१०९३२॥ मूचतुः-पुत्र ! अयं निर्ग्रन्धमार्गो दुरनुचरोऽस्ति, अत्र लोहमया यवाश्चर्वणीयाः संति, गंगाप्रतिश्रोतमि गंतव्यमस्ति, arll समुद्रो भुजाभ्यां तरणीयोऽस्ति, दीप्ताग्निशिखायां प्रवेष्टव्यमस्ति, खड्गधारायां संचरणीयमस्ति, पुत्र ! निग्रन्थाना माधाकर्मिकं बीजादिभोजनं च न कर्तव्यमस्ति. पुत्र! त्वं तु सुकुमालोऽसि, सुखाचितोऽमि, न त्वं क्षुधातृषाशीती- | Ptण्यादिपरीषहोपसर्गान् सोढुं समर्थोऽसि. पुनभूमिशयनं, केशलोचनमस्नानं, ब्रह्मचर्य, भिक्षाचर्यां च विधातुन शक्नोऽसि. ततः पुत्र! त्वं तावद् गृहे तिष्ट यावद्वयं जीवामः, ततः स महाबल एवमवादीत्--अयं निर्ग्रन्थमार्गः क्लीवानां कातराणां चेहलोकप्रतिबद्धानां परलोकपरा खानां दुरनुचरोऽस्ति,न पुनर्वीरस्य निश्चितमतेः पुरुषस्य किमप्यत्र दुष्करणीयमस्तीति मामनुजानीत प्रव्रज्यागृहणार्थ. त्यारे महाबले क[-आ तो बधा मानुष्यक कामभोगो छे ते तो सघळा उच्चार (मळ) प्रश्रवण (मूत्रादि) श्लेष्म (लीट कफ) तथा वात पित्तादिकना आश्रयभूत अने शुक्र तथा शोणितथी उद्भवेला छे जेमां क्रीडा तो अल्प छे पण उपद्रवो घणा के बळी परिणामे कडवा दुःखनां कारण होइ मिदिना विघातक छे माटे हु सद्यः आजेज प्रत्रजित थइश. वळी माता पिता बोल्या 'हे पुत्र ! आपणा घणा पूर्व पुरुषोनी परंपराथी घणां सुवर्णथी भरेला खजाना छे ए धन तथा धान्यादि सम्पचिनो तमे पोते आस्वाद लोगो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246