Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उतराध्ययन सूत्रम् ॥१०८३॥
www.kobatirth.org
| अजीव आदिको जाणकार हतो. तथापि उदायनराजामां वैरभावयुक्त हतो. आ अभीचिकुमार घणां वर्षो सुधी श्रमणोपासक पर्यायनुं प्रतिपालन करी] अर्धमासिको संलेखनाबडे उदायन चैरस्थाननुं आलोचन नहि करतां काळ करी असुरकुमाररूपे उत्पन्न भयो. एक पल्योपम तेनी स्थिति यह. ते महाविदेहक्षेत्रमां सिद्धि पामशे. इति उदायन राजनो दृष्टांत.
तहेव कामीराया । सेओ मञ्चपराकमो ॥ कामभोए परिचज्ज | पहने कम्ममहावणं ॥ ४९ ॥ [तद्देव०] तेज प्रमाणे श्रेयः = सत्यपराक्रम, अर्थात् श्रेयोमार्गरूप सत्यमां पराक्रमवान् पवा काशीराजाप कामभोगनो परित्याग करीने कर्मरूपी महावनने प्रकर्षे करी हायं. ४९
Acharya Shri Kailassagarsuri Gyanmandir
व्या०—हे मुने ! तथैव तेनैव प्रकारेण पूर्वोक्तनृपवत्काशीदेशपतिर्नदननामा राजा सप्तमबलदेवः कर्मरूपं महावनं प्राहनदुन्मूलयामासेत्यर्थः किं कृत्वा ? भोगान् परित्यज्य कीदृशो | नंदनः ? श्रेगः सत्यपराक्रमः, श्रेषः कल्याणकारिकं यत् सत्यं संयमः श्रेयः सत्यं तत्र पराक्रमो यस्य स श्रेयः सत्यपराक्रमः. मोक्षदायक चारित्रधर्मे विहितवीर्य इत्यर्थः . ४९ ! तथैव तेज प्रकारे पूर्वोक्त राजाओनी पे5 काशीदेशना पति नंदन नामनः राजा=सप्तम बलदेवे, कर्मरूपी महावनने उन्मूलित क. उखेडी नाख्यु केम करीने? काम भोगोनो परित्याग करीने. राजा केवो ? श्रेयः सत्यपराक्रम, एटले कल्याणकारक सत्य संयम, एज श्रेयः सत्य तेने विषये पराक्रमवान् अर्थात् मोक्षदायक चारित्र धर्ममां दृढ वीर्यवान् ४९
अत्र काशीराजदृष्टांतः - वाणारस्यां नगर्यांमग्निशिखो राजा, तस्य जयंत्यभिधाना देवी, तस्याः कुक्षिसमुद्भूतः सप्तमबलदेवो नंदनो नाम, तस्यानुजो भ्राता शेषवतीराशीसुतो दचाख्यो वासुदेवः, स च पित्रा प्रदत्तराज्यः
For Private and Personal Use Only
भाषांतर
अध्य०१८ ॥१०८३ ॥

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246