Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 224
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ल उत्तराध्ययन सूत्रम् | ॥१०८१॥ | भाषांतर अध्य०१८ ॥१०८१॥ ज्ञाथी एकलाज विहार करे के. एक समये ते विहस्ता वीतभयपुरमां गया त्यां तेनो भानेज केशिकमार राजा छे तेने मंत्रीओये | कयु के-'हे स्वामिन् ! आ उदायन राजर्षि परीपहादिकथी कंटाळीने प्रवज्या छोडी देवानी इच्छाथी एकलाज अहीं आव्या छे तमारी पासे राज्य मागशे' त्यारे केशिकुमार राजाए मंत्रीओने का के-'मागशे तो आपी दइश मंत्रीओ कहे 'ए राजधर्म न कहेवाय' ते बोल्यो के--'त्यारे शुं करवू ?' मंत्रीओ बोल्या के-'एने विष आपी देवाय' राजाए का 'तमने गमे ते करो.' पछी ए मंत्रीओए पशुपालन करनारी (आहीरण) ने घरे जइ विषमिश्रित दहीं तैयार कराव्युं अने ए मंत्रीओना शीखववाथी तेणीए ए दहीं उदायन साधुने आप्यु. उदायनभक्तया च देवतयाऽपटतं, उक्तं च तस्य देवतया, हे महर्षे ! तव विष दत्तं दध्यंतः, तेन दध्यौषधं. परिहर ? तद्वाक्याद्दधि परिहृतं, रोगो बधितुमाराब्धः, पुनस्तेन दध्यौषधं कर्तुमारब्धं. पुनरपि तदंतर्विषं देवतपापहृतं. एवं वारत्रयं जातं. अन्यदा देवता प्रमत्ता जाता, तैश्च विषं दत्तं. तत उदायनराजर्षिर्वहनि वर्षाणि श्रामण्यपर्याय पालयित्वा मासिक्या संलेखनया केवलज्ञानमुत्पाद्य सिद्धः तस्य शय्यातरः कुंभकारस्तदानीं क्वचिद्ग्रामांतरे का ार्थ गतोऽभूत्. कुपितया च देवतया वीतभयस्योपरि पांशुवृष्टिर्मुक्ता. सकलमपि पुरमाच्छादितं, अद्यापि तथैवास्ति | शय्यात: कुंभकारस्तु शनिपल्ल्यां मुक्त:. उदायनराजपुत्रस्याभीचिकुमारस्य तदायं वृत्तांतो जातः. यदोदायनः के| शिकुमारं राज्येऽभिषिच्य प्रवजितस्तदास्यायमध्यवसायः समुत्पन्नः. अहमुदायनस्य ज्येष्टपुत्रः प्रभावत्यात्मजः, ताहशमपि मां मुक्त्वा केशिकुमारं राज्येऽभिषिच्योदायनः प्रवजिता, इत्यंतर्मानसिकेन दुःखेन पराभूनोऽसौ वीतभय For Private and Personal Use Only

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246