Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 233
________________ Acharya Shri Kailassagersuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org STI भाषांतर अध्य०१८ ॥१०९०॥ भगवन् ! आ निग्रन्थ वचम उपर मने श्रद्धा थाय छे. आपे जे का ते सत्यज छे. हुं संयममार्गनुं ग्रहण करीश पण माता पितानी उचराध्य आज्ञा लइ आयु तो ठीक. गुरु बोल्या के-'प्रतिबन्ध म करीश.' ते पछी ए महाबल धर्मघोष अनगारने बंदीने हपंथी संतोष पामतो यन सूत्रम् al रथमां बेसी हस्तिनागपुर मध्ये ज्यां पोतानो महेल छे त्यां समीपे आची रथमांथी उतरीने ज्यां मातापिता हता त्यां आवीने बोल्यो R: के-'हे माता पिता ! में धर्मघोष अनगार समीपे धर्म सांभळ्यो ते धर्म मने बहु रुच्यो गम्यो त्यारे माता पिता बोल्या के-हे १४ पुत्र ! तुं धन्य छो अने कृतार्थ थयो.' ततः स महावल एवमवादीत्-अहो! मातापितरौ! इच्छाम्यहं भवदाज्ञया प्रव्रजितुं संसारभया दहमुद्विग्नोऽस्मीति, ततः सा प्रभावस्यनिष्ठामश्रुतपूर्वामिमां पुत्रषाचं श्रुत्वा रोमकूपगलत्स्वेदाकीर्णगात्रा शोकभरवेपितांगा निस्तेजस्का दीनवदना करतलमतिकमलमालेव म्लाना विकीर्णकेशहस्ता त्रुटित्या धरणी नले निपतितामूर्छिता च. परिचारिकाभिः कांचनकलशोक्षिप्तशीतलजलधाराभिषिच्यमाना समाश्वासिता सती रुद्यमानवमादीत-त्वमस्माकमेक एव पुत्रोऽसि, इष्टः कांतो रत्नभूतो निधिभूतो जीवितभूत उम्बर पुष्पवदुर्लभः,ततो नैवं वयमिच्छामस्तव क्षणमात्रमपि विप्रयोग, ततः पुत्र! त्वं तावद्गृहे तिष्ट ? यावद्वयं जीवामः. अस्मासु कालगतेषु परिवर्धितकुलसंतानस्त्वं पश्चात्परिव्रजे. ततः स महाबल एवमवादीन् , हे मातर्यत्वं वदसि तत्सर्व मोहविलमितं. परं मनुष्यभवे जन्मजरामरणशोकाभिभूतेऽध्रुवे संध्याभ्ररागसदृशे स्वप्नदर्शनोपमे विध्वंसनस्वभावे मम प्रीति स्ति. को जानाति हे मातः! कः पूर्व कः पश्चाद्वा गमिष्यति । अतोऽहं शीघ्रमेव प्रत्रजिष्यामि, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246